________________
३०२
मीयेत परिच्छिद्येत ( विधौ सप्तमी) कै स्त्रिनिः प्रकारे रित्याह । उनींतिनयप्रमाणैः । नीयते परिच्छिद्यते एकदेशविशिष्टोऽर्थ आनिरिति नीतयो नयाः। ऽष्टा नीतयो उतियो उर्नया इत्यर्थः । नया नैगमाद्याः । । प्रमीयते परिच्छिद्यतेऽर्थोऽनेकान्तविशिष्टोऽनेनेति प्रप्रमाणं । स्याहादात्मकं प्रत्यदपरोदनदणं । उ तयश्च नयाश्च प्रमाणे च उर्नीतिनयप्रमाणानि तैः केनोल्लेखेन मीयतेत्याह । सदेव सत्स्यात्सदिति (अव्यक्तत्वान्नपुंसकत्वं । यथा किं तस्या गर्ने जातमिति ) सदेवेति उर्नयः । सदिति नयः । स्यात्सदिति प्रमाणं । तथा हि । ३ । पुर्नयस्तावत्सदेवेति ब्रवीति अस्त्येव घट इति अयं वस्तुन्येकान्ताऽस्तित्वमेवान्युपगच्छन्नितरधर्माणां तिरस्कारेण स्वानिप्रेतमेव धर्म व्यवस्थापयति । उनयत्वं चास्य मिथ्यारूपत्वात् । मिय्यारूपत्वं च तत्र धर्मा
त्रण प्रकारोवमे मपाय . ( विधि अर्थमां सप्तमी जाणवी ) कया त्रण प्रकारोवमे ? ते कहे . एकदेश विशिष्ट पदार्थ जेनवमे परिच्छेदाय, ते नीतिन एटने नयो कहेवाय. उष्ट एवी जे नीतिन एटने नयो, ते उनयो कहेवाय. नयो एटने नैगमादिक जाणवा. ।। अनेकांतवादे करीने युक्त एवो पदार्थ जेनावमे परिच्छेदाय, ते प्रमाण कहेवाय ; एटले स्याहादरूप प्रत्यद अने परोदनदणवानां प्रमाणो. उर्नय, नय अने प्रमाणोवमे कया उल्लेखे करीने मपाय ? ते कहे . मतज सत् अने स्यात्सत्. (अव्यक्त होवाश्री नपुंसकपणुं जे. जेम तेणीना ग
मां शुं नत्पन्न थयुं ?) 'सत्न डे' ए उनय , 'सत् डे' ए नय ने अने 'कथंचित् सत् डे' ए प्रमाणवाक्य जे. ते कहे जे. । ३ । - नय एम कहे जे के, सत्न बे, अर्थात् घमो डेज, एवीरीते ते ऽनय ने ते पदार्थमां एकांतअस्तिपणाने स्वीकारतोयको बाकीना धर्मोना तिरस्कारको स्वानिष्ट धर्मनेज स्थापन करे डे; अने तेनुं उनयपणुं मि