________________
३५०
मान्यविशेषवादः । सप्तग्याम भिलाप्याऽनभिलाप्यवादः सदसादश्र । इति न नूयः प्रयास इति काव्यार्थः ॥
| ए | इदानीं नित्याऽनित्यपदयोः परस्परदूषण प्रकाशनबलतया वैरायमाणयोरितरेतरोदी रित विविध हेतु हे तिसंनिपातसंजातविनिपातयोरयनसि प्रतिपक्षप्रतिक्षेपस्य जगवच्छासनसाम्राज्यस्य सर्वोत्कर्षमाह ।
य एव दोषाः किल निसवादे । विनाशवादेऽपि समास्त एव ॥
परस्परध्वंसिषु कटकेषु । जयधृष्यं जिनशासनं ते ॥ १६ ॥
एकांत नित्यवादमां जे दोषो वेला बे, तेज दोषो एकांतत्र्यनित्यवादमां पण तुल्य बे; माटे हे प्रभु! एवीरीते ते कुपशत्रुसरखा एकांतवादीन मांहोमांहे लमीमरते बते यापनुं अधृष्य शासन जय पां बे. ॥ २६ ॥
ए काव्यमा सामान्य विशेषवाद जणाव्यो बे. सप्तभंगीना स्वरूपमां वाच्यावाच्यवाद तथा सत् सत्वाद जाणाव्यो बे; अने तेटलामाटे फरीने हीं प्रयास कर्यो नथी. एवीरीते पच्चीसमा काव्यनो अर्थ जावो.
| ए । अन्योन्य दूषणो प्रकाशवामां लक्षवाला, अपने वैरीनीपेठे आचरण करता, तथा परस्पर कहेला नाना प्रकारना हेतु रूपी शस्त्रोना पमवाथी थयेल बे विनिपात जेननो एवो एकांत नित्यमनित्यपक्ष होते बते, प्रयत्नविनाज जेना प्रतिपक्षनुं खंमन थयेल बे एवा प्रतुना शासनरूपी साम्राज्यनुं सर्वोत्कृष्टपणं हवे कहे बे.