________________
कश्चिदाकण्ठं पीयूषरसमापीय तदनुविधायिनीमुद्गारपरम्परां मुञ्चति तथा नगवानपि जरामरणापहारितत्वामृतं चरमा खाद्य तइसानुविधायिनी प्रस्तुताऽनेकान्तवादनेदचतुष्टयीलदणामुद्गारपरम्परांदेशनामुखेनोद्गीर्णवा नित्याशयः । ७ । अथवा यैरकान्तवादिनिर्मिथ्यात्वगरलनोननमातृप्ति नदितं तेषां तत्तच्चनयुक्ता उद्गारप्रकाराः प्राक्प्रदर्शिताः । यैस्तु पचेनिमप्राचीनपुण्यप्राग्नारानुगृहीतैर्जगद् गुरुवदनेन्उनिःस्यन्दितत्वामृतं मनोहत्य पीतं तपां विपश्चितां यथार्थवादविउषां हे नाथ श्यं पूर्वदलदर्शितोल्लेखशेखरा नद्गारपरम्परेति व्याख्येयं ।। एते चत्वारोऽपि वादास्तेपु तेषु स्थानेषु प्रागेव चर्चितास्तथाहि । आदीपमाव्योमेति वृत्ते नित्याऽनित्यवादः । अनेकमेकात्मकमिति काव्ये सा
wwwmorammarwinner मृतथी नत्पन्न थयेनी तत्कारणीक नकारश्रेणि जाणवी. । ६ | जम कोश्क लेक कंठसुधि अमृतरस पीने तेनासरखी नकार परंपरा मूके बे, तेम नगवाने पण जरामरणने दूर करनारा तत्वरूप अमृतने पोतानी मेले पीने ते रससरखी नपर कहेली अनेकांतवादना चारनेदोना लक्षणवाली नजारपरंपरा देशनारूपी मुखवझे बहार कहामी , एवो आशय जाणवो. । ७ । अथवा जे एकांतवादीनुए मिथ्यात्वरूपी फेरी नोजन डेक तृप्ति थतांसुधि नदाण करेलु बे, तेन्ना ते ते वचनोरूप नजारना प्रकारो पूर्वे देखाड्या ने, परंतु परिपक्क थयेला पुण्यना समूहथी अनुग्रहित थयेला एवा जे माणसोए प्रनुना मुखरूपी चश्मांथी जरता तत्वरूपी अमृतने पेट नरीने पीधेनु डे, तेवा यथार्थवादी विज्ञानोनी, हे प्रन्नु! पूर्वे कहेली अति उत्तम प्रकारनी नमार श्रेणि डे, एवो अर्थ पण जाणवो. ।। आ पूर्वे कहेला चारे वादोनी (नीचे प्रमाणे ) ते ते स्थानकोमा चर्चा करेल . ते कहे . 'आदीपमाव्योम ' ए काव्यमां नित्यानित्यवाद नणाव्यो ले. 'अनेकमेकात्मक'