________________
स्वद शब्दान्तरवैफल्यापत्तेश्च । ५० | तत्वतोऽस्तित्वादीनां एकत्र वस्तुन्येवमनेदवृत्तेरसंनवे कानादिनिर्मिनात्मनामनेदोपचारः क्रियते । तदेतान्यामन्नेदवृत्त्यनेदोपचाराच्यां कृत्वा प्रमाणप्रतिपन्नाऽनन्तधर्मात्मकस्य वस्तुनः समसमयं यदनिधायकं वाक्यं स सकलादेशः। प्रमाणवाक्याऽपरपर्यायः । ५१ । नय विषयीरुतस्य वस्तुधर्मस्य नेदवृत्तिप्राधान्याद् ज्नेदोपचाराधा क्रमेण यदनिधायकं वाक्यं स विकलादेशो नयवाक्यापरपर्याय इति स्थितं । ततः साधूक्तमादेशलेदो दिनसप्तनङ्गमिति काव्यार्थः ॥
। ५५ । अनन्तरं नगवद्दर्शितस्याऽनेकांतात्मनो वस्तुनो बुधरूपवेद्यत्वमुक्तं । अनेकान्तात्मकत्वं च सप्तनङ्गीप्ररूपणेन सुखोन्नेयं स्यादिति
पदार्थोने एकशब्दना वाच्यपणानी आपत्ति आवशे, तेम बीना शब्दोने निष्फलपणानी आपत्ति थशे. । ५० । एवीरीते तत्वथी एकन वस्तुमां अस्तिपणा दिकनी अनेदवृत्तिनो असंनव होते ते कालादिकोवमे निन्नरूप एवा ते अस्तिपणादिकोनो अनेदोपचार कराय ने ; माटे ते अन्नेदवृत्ति अने अनेदोपचारवमे प्रमाणे करीने युक्त एवा अनंतधर्मात्मक पदार्थ ने कहेनारुं तुल्यसमयवाद्धं जे वाक्य ते सकलादेश कहेवाय, के नेनुं बीजुं नाम प्रमाणवाक्य ले. । ५१ । नयविषयरूप करेला वस्तुधर्म ने नेदवृत्तिना प्रधानपणाथी अथवा नेदना न. पचारथी क्रमवमे कहेनाकै जे बाक्य ते विकलादेश कहेवाय, के जेनुं बीजुं नाम नयवाक्य . माटे आदेशन्नेदे करीने कहेला सात नां. गान बे, एम जे का, ते युक्तन ले. एवीरी ते त्रेवीसमा काव्यनो अर्थ जाणवो.
।५। नगवाने देखामेला अनेकांतात्मक पदार्थ- बुधरूपवैद्यपणुं पर कह्यु; अने ते अनेकांतात्मकपणुं सप्तनंगी प्ररूपवावमे