________________
३४५
rrrrrrrrrrrrrrrrrrrrrrrrrrri
गुणनावे पर्यायार्थिकप्राधान्ये तु न गुणानामन्नेदवृत्तिः सम्नवति । समकानमेकत्र नानागुणानामसम्नवात् ।।ए। सम्नवे वा तदाश्रयस्य तावहा लेदप्रसङ्गात् । नानागुणानां सम्बन्धिन आत्मरूपस्य च निनत्वात् आत्मरूपाउनेदे तेषां नेदस्य विरोधात् । स्वाश्रयस्यार्थस्यापि नानात्वादन्यथा नानागुणाश्रयत्वस्य विरोधात् । सम्बन्धस्य च सम्बधिनेदेन नेददर्शनान्नानासम्बन्धिनिरेकत्रैकसम्बन्धाऽघटनात् । तैः क्रियमाणस्योपकारस्य च प्रतिनियतस्वरूपस्याऽनेकत्वात् अनेकैरुपकारिनिः क्रियमाणस्योपकारस्य विरोधात् । गुणिदेशस्य च प्रतिगुणं नेदात्तदानेदे निन्नार्थगुणानामपि गुणिदेशाऽन्नेदप्रसङ्गात् । संसर्गस्य च प्रतिसंसर्गिन्नेदात्तदनेदे संसर्गिनेदविरोधात् ! शब्दस्य प्रतिविषयं नानात्वात्सर्वगुणानामेकशब्दवाच्यतायां सर्वार्थानाभेकशब्दवाच्यतापत्तेः ।
Arrrrrrrroran नपणुं होते ते गुणोनी अन्नेदवृत्ति संनवती नथी, केमके एकीवेलाए एकन पदार्थमा विविधप्रकारना गुणोनो असंनव होय . । ४ए । अथवा जो संनव होय, तो तेना आश्रयने त्यांसुधि नेदनो प्रसंग थशे, वली नाना प्रकाराना गुणोनुं संबंधि एवं आत्मस्वरूप निन्न थवाथी,
आत्मस्वरूपना अन्नेदमां ते गुणोना नेदनो विरोध आवशे; वत्नी सं. बंधिना नेदे करीने संबंधनो नेद देखावाथी, नानाप्रकारना संबंधिनसाथे एक भगोए एक संबंध घटी शकशे नही ; वली तेवमे कराता चोकसस्वरूपवाला नपकारने अनेकपणुं थवाथी अनेक उपकारीबमे कराता नपकारने विरोध आवशे; वली दरेक गुणप्रते गुणिदेशनो नेद थवाश्री, तेना अनेदमा निन्नार्थगुणोने पण गुणिदेशना अनेदनो प्रसंग थशे; वली संसर्गने दरेकसंसर्गीप्रते नेद थवाश्री, तेना अन्नेदमां संसर्गीना नेदनो विरोध आवशे; वली दरेक विषयप्रते शब्दने विविधप्रकारपणुं श्रवाथी, सर्व गुणोनुं एकशब्दवाच्यपणुं थवामां सर्व