________________
अनुवृत्तिव्यावृत्तिरूपं प्रत्ययद्वयं नोपपद्येत । १९ । एकान्ताभेदेचान्यतरस्यासत्वप्रसङ्गः । सामान्यविशेषव्यवहाराऽभावश्च स्यात् । सामान्यविशेषोभयात्मकत्वेनैव वस्तुनः प्रमाणेन प्रतीतेः । २० । परस्परनिरपेक्षप. क्षस्तु पुरस्तान्निर्लोठयिष्यते । २१ । अत एव तेषां वादिनां स्खलनक्रिययोपहसनीयत्वमभिव्यज्यते । २२ । यो हि अन्यथा स्थितं वस्तुस्वरूपमन्यथैव प्रतिपयमानः परेभ्यश्च तथैव प्रज्ञापयन् स्वयं नष्टः परान्नाशयति । न खलु तस्मादन्य उपहासपात्रमिति वृत्तार्थः ॥ ४ ॥ . । २३ । अथ तदभिमतावेकान्तनित्याऽनित्यपक्षौ दूषयन्नाह । ... आदीपमाव्योम समस्वभावं
स्याद्वादमुद्राऽनतिभेदि वस्तु । वृत्तिरूप बे प्रतीति थती नथी, । १९ । अने जो एकांत अजूदापणुं मानीयें तो, ते बन्नेमांथी एकने (एटले कांतो पदार्थने अने कांतो सामान्यविशेषने ) अछतापणानो प्रसंग आवशे ; तेमन सामान्यविशेषना व्यवहारनो पण विनाश थाय, केमके सामान्य अने विशेष एम बन्नेना खरूपपणावडेन पदार्थनी प्रमाणपूर्वक प्रतीति थाय छे. । २० । वळी ते सामान्यविशेष माहोमांहे अपेक्षाविनाना छे, ए पक्षनुं खंडन आगळ करवामां आवशे. । २१ । आथीन तेओर्नु स्खलनपणुं थाय छे, अने तेथी तेओनी हांसी प्रगटरीते कराय छे. । २२ । केमके, जे माणस जूदी रीतना वस्तुना स्वरूपने, तेथी उलटीनरीते (पोते) अंगीकार करतो थको, अने बीजाओने पण उलटीनरीते समजावतो थको पोते नष्ट थइने बीजानों पण नाश करे छे, ते माणप्त शिवाय खरेखर बीजो कोइ हांसीने पात्र नथी. एवी रीते चोथा काव्यनो अर्थ जाणवो.' - । २३ । हवे ते वैशेषिकोए मानेला एकांतनित्य अने एकांत अनित्य पक्षनुं दूषण देखाडता थका कहे छे....