________________
३२०
आत्मज्ञानः । सतः सत्तावियोगों व्यरूपतयानुवन्त्तनं च खनुत्पादादीनां परस्परमसंकीणीनि लक्षणानि सकललोकसादिकाण्येव । १३ । न चामी भिन्नलका अपि परस्पराऽनपेक्षाः । खपुष्पवदमवापत्तेः । तथा हि । उत्पादः केवलो नास्ति स्थितिविगमरहितत्वात् । कूर्मरोमवन् । तथा विनाशः केवलो नास्ति । स्थित्युत्पत्तिरहितत्वात् तत् । एवं स्थितिः केवला नास्ति विनाशोत्पादशून्यत्वात्तदेव । इत्यन्योऽन्यापेचाणामुत्पादादीनां वस्तुनि सच्चं प्रतिपत्तव्यं । १४ । तथा चोक्तं । = || बटमौलिसुवर्णार्थी | नाशोत्पाद स्थितिप्वयम् ॥ शोकप्रमोदमाध्य
केमके (उत्पत्ति एटले ) बताने बताप, (विनाश एटले ) बताने
ताप, तथा ( ध्रौव्य एटले ) इव्यरूपे अनुवर्तवाणुं एवीरीते उत्पत्तिमादिकना परस्पर भिन्न लक्षणो सर्व लोकोने जाएणीतांज बे. | १३ | वल्ली मिन्नलक्षणवाला एवा पण उत्पत्ति यादिक परस्पर अपेक्षाविनाना नयी ; केमके जो अपेक्षाविनाना होय, तो आकाशपुप्पनी पेठे तेनने त्र्वतापणानी त्र्यापत्ति थाय. ते कहे बे. स्थितिविनाशविनानी काचबाना रोमनीपेठे केवल नृत्पत्ति नयी ; तेम स्थिति
उत्पत्तिविना तेनीजपेवे केवल विनाश नयी ; तथा विनाश अने नृत्पत्तिविना तेनीजपेठे केवल स्थिति नयी एवीरीते एकबीजानी - पेक्षावाला एवा ते नृत्पत्ति त्र्यादिकोनुं बतापशुं पदार्थमां स्वीकार. | १४ | कह्युं ने के = | घमानो, मुकुटनो अने सुवर्णनो अर्थी एवो माणस,' हेतुपूर्वक, नाश, नृत्पत्ति अने स्थितिने विषे अनुक्रमे शोक,
૧
१ एक राजा हतो | तेने एक पुत्र तथा एक पुत्री हतां । ते पुत्री माटे राजाए एक सुवर्णनो घडो बनायो हतो । एक दहाडो पुत्र राजाने कहे छे के तमे सुवर्णनो घडा भागीने तमाथी मारेमा मुकुट करावी आपा ; तेथी राजाए ते घडो भांगीने तनो मुकुट कराव्यो । आथी करीने घडोनट वाथी पुत्रीने शोक थयो । तेना मुकट बनवाथी पुत्रने हर्ष थयो । अने सुवर्ण तो ते वुन ते रवाथी राजाने मध्यस्थभाव रह्यो । एवं यांत अहीं भावी लेबुं ॥