________________
३१७
घ्यामधिरोहति तुनामित्यर्थः (" वातातीसार पिशाचात्कश्श्रान्तः " ईत्यनेन मत्वर्थी यः । कश्रान्तः ) एवं पिशाचकीत्यपि । ५ । यथा किल वातेन पिशाचेन वाडाक्रान्तवपुर्वस्तुतत्वं साक्षात् कुर्वन्नपि तदावेश्वशादन्यया प्रतिपद्यते एवमयमपि एकान्तवादापस्मार परवश इति । ६ । छात्र च जिनेति साभिप्रायं । रागादिजेतृत्वादि जिनस्ततश्च यः किल विगलितदोषका लुप्यतया विधेयवचनस्यापि तत्रभवतः शासनमवमन्यते तस्य कथं नोन्मत्ततेति भावः | ७ | नाथ हे स्वामिन् लब्धस्य सम्यग्दर्शनादेर्लनकतया । लब्वस्य च तस्यैव निरतिचारपरिपालनोपदेशदायितया च योगक्षेमकरत्वोपपत्तेर्नाथस्तस्यामन्त्रणं । ० । वस्तुतत्वं च
सनी तुल्यताने धारण करे वे, वो अर्थ जाणवो. ( " वातातीसारपिशाचात्कश्श्रांतः " ए सूत्र मे मत्वर्थी 'य' ते ' क ' आवेलो बे.) एवीरीते " पिशाचकी " शब्द पण जाणीलेवो. । ५ । वायु - यत्रापिशाचेकरीने याक्रांत शरीरवालो माणस वस्तुतत्वने साक्षात् जोतो को पण, जैम ते वातादिकना आवेशयी, तेथी तुलटीरीते अंगीकार करे छे, तेम या माणस पण एकांतवादरूपी अपस्मारयी ( रोग विशेषी ) परवश थयेलो बे. । ६ । यहीं 'जिन' शब्द - निप्राययुक्त. एटले रागादिकाने जितनार होवाथी 'जिन' कहे वायळे; अने तेथी दोषरूपी कालुप्य नष्ट यवावमे करीने स्वीकारवालायक वचन वाला एवा पण व्यापसादेवना शासनने जे माणस वगणे बे, तेनुं उन्मत्तपणुं केम न होय! एवोजावार्थ जावो. 13 | हे नाथ ! एटले हे स्वामी ! अर्थात् नही मलेला एवा सम्यग्दर्शनादिकने प्रात करावनार होवाथी, तथा मेलेला एवा तेज सम्यग्दर्शनादिकने
तिचार रहित पालवाना उपदेश देवावमे करीने योगक्षेम करनारपानी प्राप्तिश्री नाथ कहेवाय. तेनुं संबोधन | वस्तुतत्व बे ते, न