________________
३०२ . त्तरदाणस्य वास्यता न चाऽस्थिराणां निन्नकालतयाऽन्योन्याऽसंबाना च तेषां वास्यवासक नावो युज्यते । स्थिरस्य संबस्य च वस्त्रादेर्मुगमदादिना वास्यत्वं दृष्टमिति । ११ । अथ पूर्वचित्तसहनाच्चेतना विशेषात्पू. वंशक्ति विशिष्टं चितमुत्पद्यते । सोऽस्य शक्ति विशिष्टचित्तोत्पादो वासना । तथा हि । पूर्वचित्तरूपादिविषयं प्रवृत्ति विज्ञानं यत्तत्षम विधं । पञ्च रूपादिविझानान्य विकल्पकानि । षष्ठं च विकल्प विज्ञानं । तेन सह जातः समानकातश्चेतनाविशेषोऽहंकारास्पदमात्रयविज्ञानं तस्मात्पूर्वशक्तिविशिष्ट चित्तोत्पादो वासनेति । १२ । तदपि न । अस्थिरत्वाहासकेनाऽसम्बन्धाच्च । यश्चासौ चेतनाविशेषः पूर्वचित्तसहनावी । स
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
-
~
पूर्वदणे करीने नतरक्षण, वास्यपणुं ; अने अस्थिर तथा निन्नकालपणायें करीने परस्पर नही जोमायेला एवा ते कणोने वास्यवासकनाव घटतो नयी ; अने स्थिर तथा जोमायेला एवा वस्त्रादिकने कस्तूरीआदिकवमे वास्यपणुं देखायुं . ।११। (अहीं वादी कहे डे के ) पूर्वचित्तनीसाथे नत्पन्न थयेला चेतनाविशेषथी पूर्वशक्तियें करीने युक्त एवं चित उत्पन्न थाय जे, अने ते आनी शक्ति विशिष्ट चित्तनी उत्पत्तिरूप वासना . कह्यु के के, रूपादिकना बिषयोवाढं प्रवृत्तिविज्ञानरूप जे पूर्वचित्त, ते उ प्रकार, डे; तेमां पांच रूपादिकविझानो विकल्पविनानां , अने उतुं विकल्प विज्ञान डे; ते पूर्वचित्तनीसाथे नुत्पन्न थयेलो तुल्यसमयवालो जे चेतना विशेष, अर्थात् अहंकारना स्थानकरूप जे आलय विज्ञान, तेथी पूर्व शक्तियेंकरी ने युक्त एवी जे चित्तोत्पत्ति, ते वासना कहेवाय. । १२ । (हवे ते वादीने तनो नत्तर आप डे के ) तारुं ते कहेवू पण युक्त नश्री, केमके ते अस्थिर , तथा वासकसाथे संबंधविनानुं . वली पूर्वचित्तनी साथै थनारो जे आ चेतनाविशेष ले, ते वर्तमान चित्तप्रते उपकार करतो