SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ ३०१ वादिनामपि हि प्रतिक्षणं नवनवपर्यायपरंपरोत्पत्तिरनिमतैव । तथा च कणिकत्वं । अतीताऽअनागतवर्तमानपर्यायपरंपरानुसन्धायकं चान्वयि व्यं । तच्च वासनेतिसंझान्तरनागपि अनिमतमेव । न खन्नु नामनेदानाद ः कोऽपि को विदानां । ए । सा च प्रतिक्षणोन्नविष्णुपर्यायपरंपराऽन्वयिद्रव्यात्कयंचिनिन्ना कयंचिदनिन्ना। तथा तदपि तस्याः स्यानिन्न स्यादनिन्नमिति । पृथक्प्रत्ययव्यपदेश विषयत्वान्नेदो ऽव्यस्यैव च तथा तथा परिणमनादन्नेदः । एतच्च सकनादेश विकलादेशव्याख्याने पुरस्तात्प्रपञ्चयिष्यामः ।१ अपि च बाइमते वासनापि तावन्नवदेते इति निर्विषया तत्र नेदादिविकल्पचिन्ता। तल्लदणं हि पूर्वदणेनो नश्री, तो पठी तेउने लगतो नेदाऽनेदनो विचार तेनए शामाटे करवो मोइए? एम जो तुं कहोश, तो ते तेम नश्री; केमके स्याहादवादीनए पण कण कणप्रते नवानवा पर्यायोनी परंपरानी नत्पत्ति स्वीकारेलीन ने; अने एवीरीते तेनए दणिकपणुं मानेचं जे; वत्नी नूत, नविष्य अने वर्तमानकालना पर्यायोनी परंपराने जोमनारूं एवं चाव्युं आवतुं च्य , के जेने संझतिरथी वासनारूपन मानेनुं ; अने नामना नेदयी विज्ञानाने कं विवाद होतो नयी. । ए । वत्ती कणेदाणे त्पन्नयती एवी ते पर्यायोनी श्रेणि, चाब्याावता इव्यश्री कयचिद निन्न जे, अने कयंचिद् अनिन्न डे, अने ते व्य पण ते पर्याय श्रेणियी कयंचिद् निन्न ने, अने कथंचिद् अनिन्न डे, अने एवीरीते निन्न प्रतीतिना व्यपदेशना विषयवालो होवाथी नेद ने, अने तेवा तैवा परिणमनश्री व्यनोन अनेद डे; अने ते संबंधि विशेष व्याख्यान सकलादेश अने विकलादेशना व्याख्यानसमये आगल करीशुं. । १०। वन्नी बौधमतमां वासना पण घटती नथी, माटे ते संबंधि नेदादिक विकल्पोनी चिंता विषय विनानी ने ; ते वासनानुं लक्षण एके,
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy