________________
नान्तराणां स्मृतिर्न नवति । न चैकसातानिकीनामपि बुझीनां कार्यकारणनावो नास्ति । येन पूर्वबुश्चनुन्तेऽर्थे तउत्तरबुध्धीनां स्मृतिर्न स्यात् । १५ । तदप्यनवदातं । एवमपि अन्यत्वस्य तदवस्थत्वात् । न हि कार्यकारणनावानिधानेऽपि तदपगतं । दणिकत्वेन सर्वासां जिन्नत्वात् । न हि कार्यकारण नावात् स्मृतिरित्यत्रोनयप्रसिध्धोऽस्ति दृष्टान्तः । १५ । अथ =॥ यस्मिन्नेव हि सन्ताने । आहिता कर्मवासना ।। फलं तत्रैव संधते । कप्पासे रक्तता यथा ॥ इति कर्पासरक्तताहष्टान्तोऽस्तीतिचेत्तदसाधीयः साधनदृषणयोरसंभवात् । तथाहि । अन्वयाद्यसंनवान्न साधनं । न हि कार्यकारण नावो यत्र तत्र स्मृतिः कपासे रक्ततावदित्यन्वयः संनवति । नापि यत्र न स्मृतिस्तस्त्र न का
नथी, पण एक संतानवानी बुझिने तो कार्यकारण नाव नथी, तेम नथी ; के नेथी पूर्वबुझिए अनुनवेला पदार्थमां ते उत्तरबुझिन्नु स्मरण न वाय. । १५ । (हवे ते वादीने उतर आपे ले के) तारूं ते कहेवू पण युक्त नथी, कमके एम मानवामां पण अन्यपणानी तेज अवस्था श्राय डे; कारणके कार्यकारणनाव कहेवामां पण ते बाबत कंशे टनीशकती नथी ; केमके दणिकपणायें करीने सर्वने नित्रपणुं ठे. वली कार्यकारणनावथी स्मृति में, एवीरीतनुं अहीं उन्नयप्रसिभ दृष्टांत नथी. । १५ । =|| जेन संतानमां कर्मवासना स्थापन करी , तेज संतानमा फन्नने धारण करे , जेम कपासमां रताश. =|| एवीरीत कपासनी रताशनुं दृष्टांत डे, एम जो कहीश, तो ते दृष्टांत साधीशकाय तेवू नथी, केमके तमां साधन अने दूषण, बन्नेनो असंभव ले. ते कहे . अन्वयादिकना असंभवथी तेनुं साधन नथी. केमके ज्यां कार्यकारण नाव जे, त्यां कपासमां जेम रताश, तेम स्मृति में, एवो अन्वय संन.वतो नथी; तेम ज्यां स्मृति नथी, त्यां कार्यकाणराव नथी, एवो