________________
२०६
त्युन्मत्तनाषितं । ४१ । किं चेदं प्रमात्रादीनामवास्तवत्वं शून्यवादिना वस्तुवृच्या तावदेष्टव्यं । तच्चासौ प्रमाणादनिमन्यतेऽप्रमाणाछा । न तावदप्रमाणात्तस्याऽकिंचित्करत्वात् । अथ प्रमाणात् तन्न । अवास्तवत्वग्राहकं प्रमाणं सांवृतमसांवृतं वा स्यात् । यदि सांवृतं कथं तस्मादवास्तवाचा स्तवस्य शून्यवादस्य सिद्धि: । तथा च वास्तव एव समस्तोsपि प्रमात्रादिव्यवहारः । ४२ । अथ तद्ग्राहकं प्रमाणं स्वयमसांवृतं तर्हि कीणा प्रमात्रादिव्यवहाराऽवास्तवत्वप्रतिज्ञा तेनैव व्यनिचारात् । तदेवं पश्येऽपि इतो व्याघ्र इतस्तटी तिन्यायेन व्यक्त
नुनयात्मक, एवीरीतनी चारे कोटीश्री रहितने आध्यात्मिको तत्व कहे बे ; = ॥ ए कहेवुं उन्मत्त माणसनुं बे । ४१ । वली या शून्यवादी ने प्रमाता आदिकोनुं प्रवास्तिविकपणुं वस्तुवृत्तिएं कर्रने मानवानुं बे, प्रमाणथी माने बे ?
करी शकतुं नथी.
वास्तविकपणाने अर्थात् तत्वार्थ ने
ने ते प्रवास्तविकपणुं ते प्रमाणर्थी माने बे, के प्रमाणथी तो नही, केमके ते प्रमाण तो कई जो कहेशे के प्रमाणथी, तो तेम पण नथी; केमके ग्रहण करनारुं प्रमाण सांवृत बे, के सांवृत बे ? नही निरुपण करनारी प्रवृत्तिवालुं बे ? के तेथी उलटा प्रकारनुं बे ? जो कहीश के सांवृत बे, तो ते वास्तविकश्री वास्तविक शून्यवादनी सिद्धि क्यांयी यशे ? म तेम होते ते प्रमात्रादिक सर्व व्यवहार वास्तविकज थयो । ४२ । हवे तेने ग्रहणकरनारुं प्रमाण जो पोते
सांवृत होय, तो प्रमातादिक व्यवहारना वास्तविकपणानी प्रतिज्ञा नष्ट थइ, केमके तेनावमेज तेमां व्यभिचार प्राव्यो. माटे एवीरीते बन्ने पदोमां आ बाजु वाघ ने पेलीबाजु नदी, एवीरीतना न्यायें
१ अनिरूपिततत्वार्था । प्रतीतिः संवृतिर्मता = तत्वार्थने नही निरूपण करनारी जे प्रतीति संवृति वा ॥