________________
२०३ प्यते । तदेवमाबालगोपालं प्रतीतिप्रसिझेऽपि वस्तुनः सामान्य विशेषात्मकवे तउनयैकान्तवादः प्रत्नापमानं । न हि क्वचित्कदाचित्केनचिसामान्यं विशेष विनाकृतमनुनूयते । विशेषा वा तहिनासताः । केवलं उर्णयप्रनावितमतिव्यामोहवशादेकमपत्नप्याऽन्यतरद्व्यवस्थापयन्ति बाविशाः । सोऽयमन्धगजन्यायः । २३ । येऽपि च तदेकान्तपदोपनिपतिनः प्रागुक्ता दोषास्तेऽपि अनेकान्तवादप्रचएममुकरजर्नरितत्वान्नोअसितुमपि दमाः । २५ । स्वतन्त्रसामान्य विशेषवादिनस्त्वेवं प्रतिक्षेप्याः । सामान्यं प्रतिव्यक्ति कथंचिदिनिन्नं कथंचित्तदात्मकत्वाहिसदृशपरिणामवत् । यथैव हि काचिद्व्यक्तिरुपत्तन्यमानाद्व्यक्त्यन्तराहिशिष्टा विसदृशपरिणामदर्शनाऽवतिष्टते । तथा सदृशपरिणामात्मकसा
पन कराय जे. एवीरीते पदार्थ- सामान्य विशेषात्मकपणुं क बानगोपालपर्यंत प्रतीतिगोचर होवा उतां पण, ते बन्नेनो जे एकांतवाद कहेवो, ते मात्र निरर्थक वचनजेवू , केमके विशेषविना करेलु सामान्य, अथवा सामान्यविना करेला विशेषो क्यांय पण कोइ पण समये, कोश्ए पण अनुन्नव्या नथी. फक्त उर्नययुक्त मतिना व्यामोहना वशथी अज्ञानी एकने उलवीने बीजाने स्थापे ; अने ते आंधलाउए पकमेला हाथीनेवो न्याय जे. । २३ । वत्नी तेन्ना एकांत पपर त्रुटी पमनारा जे दोषो पूर्वे कहेला डे, ते पण अनेकांतवादरूपी प्रचंम मुजरवमे खोखरा थवाथी श्वासलेवाने पण समर्थ नथी. । २५। हवे स्वतंत्र सामान्यविशेषवा दिनुं खंमन नीचेप्रमाणे जाणवं. दरेक व्यकिमा रहेळु सामान्य, कथंचित् तद्रूप होवाथी विसदृश परिणामनीपेठे कथंचिद् निन्न ले. जेम कोश्क व्यक्ति, उपमन्यमान एवी बीजी व्यक्तिथा विशिष्ट होती थकी असदृशपरिणामना दर्शनवानी थाय , तेम सदृशपरिणामरूप सामान्यना दर्शनथी समान थाय ने,