________________
अमर्त्यपूज्यमिति न वाच्यं । यावता' यथोद्दिष्टगुणगरिष्ठस्य त्रिभुवनविभोरमर्त्यपूज्यत्वं न कथंचन व्यभिचरतीति । ३१ । सत्यं । लौकिकानां हि अमर्त्या एव पूज्यतया प्रसिद्धास्तेषामपि भगवानेव पूज्य इति विशेषणेनाऽनेन ज्ञापयन्नाचार्यः परमेश्वरस्य देवाधिदेवत्वमावेदयति ।३२। एवं पूर्वार्द्ध चत्वारोऽतिशया उक्ताः । ३३ । अनन्तविज्ञानत्वं च सामान्यकेवलिनामप्यवश्यंभावीत्यतस्तव्यवच्छेदाय श्रीवर्द्धमानमितिविशेष्यपदमपि विशेषणरूपतया व्याख्यायते । ३४ । श्रिया चतुस्त्रिंशदनिशयसमृद्धयनुभवात्मकभावार्हत्यरूपया वर्द्धमानं वर्धिष्णुं । ३५ । नन्वतिशयानां परिमिततयैव सिद्धान्ते प्रसिद्धत्वात्कथं वर्द्धमानतोपपत्तिरिति
कहे छे के देवोने पूजनीक' ए विशेषण कहेवानी जरूर नथी, केमके उपर वर्णवेला सर्व गुणोवाळा जगतना स्वामीने देवोथी पूजनीकपणुं कोइ पण रीते अवटमान नथी, अर्थात् तेवा गुणोवाळाने देवो पूजे, ए असंभवित नथी. । ३१ । (त्यारे तेने कहे छ के, ते तारूं कहेवू ) सत्य छे पण लौकिको (सामान्य) देवोने पूजनीक लेखे छे, ए प्रसिद्ध छे. अने तेओने पण जिनेश्वरज पूजनीक छे; एवीरीते ते विशेषणथी जणावता थका आचार्यजी जिनेश्वरनुं देवाधिदेवपणुं जणावे छे. । ३२ । एवीरीते पूवधिमां चार अतिशयो कह्या. । ३३ । हवे अनंतविज्ञानपणुं तो सामान्य केवलिओने पण अवश्य लागु पडशे, तेथी तेओने जूदा पाडवामाटे 'श्रीवर्धमान' एवा विशेष्यपदनुं पण विशेषणतरिके व्याख्यान कराय छे. । ३४ । श्री एटले चोत्रीस अतिशयोनी समृद्धिना अनुभवरूप भाव अरिहंतनी लक्ष्मीए करीने वृद्धि पामता । ३५ । (अहीं वादी शंका करे के) सिद्धांतमां तो अतिशयोनी अमुकज संख्या प्रसिद्ध होवाथी
१ सामस्त्येन ।