________________
।२७। ननु तर्हि अबाध्यसिद्धान्तमित्यपार्थक' यथोक्तगुणयुक्तस्याऽव्यभिचारिवचनत्वेन तदुक्तसिद्धान्तस्य बाधाऽयोगात् ।। २८ । न । अभिप्रायाऽपरिज्ञानात् । निर्दोषपुरुषप्रणीत एव अबाध्यः सिद्धान्तो। नाऽपरेऽपौरुषेयाद्याः । असम्भवादिदोषाघ्रातत्वात् इति ज्ञापनार्थ । २९ । आत्ममात्रतारकमूकाऽन्तकृत्केवल्यादिरूपमुण्ड'केवलिनो यथोक्तसिद्धान्तप्रणयनाऽसमर्थस्य व्यवच्छेदार्थ वा विशेषणमेतत् ।३०। अन्यस्त्वाह ।
RAM
......
...
..
rvv
v vv
भावो सर्वथा प्रकारे जोया छे, अने जेणे सर्वे भावो सर्वथा प्रकारे जोया छे तेणे एक भाव (पण ) सर्वथा प्रकारे जोयो छे.' । २७ । वळी अहीं वादी शंका करे छे के, त्यारे ' अबाध्य सिद्धांतवाळा' ए विशेषण निरर्थक छे, केमके उपर वर्णवेला गुणवाळा जिनना वचनोने अव्यभिचारिपणुं होवाथी, अर्थात् तेवा गुणवाळा जिनेश्वरनां वचनो तो व्यभिचारविनानांज होय छे, अने तेथी तेमणे कहेला सिद्धांतमां बाधा होयज नही. । २८ । हवे ते वादीने कहे छे के, एम नही, (ए तारुं कहेवं अमारा ) अभिप्रायने जाण्याविना थयेलुं छे. केमके दूषणरहित पुरुषे जे सिद्धांत रचेलो छे, तेवो रचेलोज सिद्धांत बाधाविनानो कहेवाय, पण बीजा अपौरुषेय आदिक एटले पुरुषनी रचनाविनाना (वेदादिकोने ) बाधाविनाना कहेवाय नही ; केमके तेवा सिद्धांतो असंभव आदिक दूषणोवाळां छे एवं जणाववा माटे ( अमोए ' अबाध्यसिद्धांतवाळा' ए विशेषण आपेलुं छे.)। २९ । अथवा फक्त पोतानेन तारनारा एवा मुंगा केवली अने अंकृतकेवली आदिकरूप बहारना अतिशयविनाना केवलीओ, उपर वर्णवेला सिद्धांतोने रचवामां असमर्थ होवाथी तेओने जूदा पाडवामाटे ए विशेषण जाणी लेवु. । ३० । वळी अहीं वादी
१ निरर्थकं। २ बायातिशयरहिताः ।