________________
नसाधयति । व्यक्षेत्रकालनावादिसहकारिसाचिव्यापकस्यैव कार्योत्पादस्योपलंनात् । ५४ । स च पूजोपचारः पशुविशसनव्यतिरिक्तैः प्रकारान्तरैरपि सुकरस्तत्किमनया पापैकफनया शौनिकवृत्त्या । ५५। यच्च गलजाङ्गलहोमात्परराष्ट्रवशीकृतिसिश्या देव्याः परितोषानुमानं तत्र कः किमाह । कासांचित् दुश्देवतानां तथैव प्रत्यङ्गीकारात् ।५६। केवनं तत्रापि तस्तुदर्शनशानादिनैव परितोषो न पुनस्तमुक्त्या। निम्बपत्रकटुकतैन'धूमांशादीनां हृयमानश्व्याणामपि तनोज्यत्वप्रसङ्गात् । परमार्थतस्तु तत्तत्सहकारिसमवधानसचिवाराधकानां नक्तिरेव तत्तत्फलं जनयति । अचेतने चिन्तामण्यादौ तथादर्शनात् । ५७ ।
अने अनुपयोगादिकवमै नही जाणतो यको, अथवा जाणतो यको पण, पूजा करनारना अन्नाग्ये करीने साधतो नथी, केमके व्य, क्षेत्र, काल, अने नावादिकनी सामग्रीना संयोगनी अपेकायेन कार्यनी नत्पत्ति थाय . । ५ । वनी ते पूजोपचार पशु ने मारवाशिवाय बीजी रीते पण सेहेलास्थी करी शकाय डे, त्यारे फक्त पापरूप फनवाली आ कसाश्वृत्तिनी शी जरूर ? । ५५ । वन्नी बकराना मांसना होमथी परराज्यना वशीकरणमां सिह थयेनी एवी देवीना संतोषनुं जे अनुमान कयु, तेमां ते तें शुं कर्तुं ? केमके केटनीक कुए देवीनए तेमन अंगीकार करेलु . । ५६ । वली तेमां पण केवन ते वस्तुना दर्शन अने ज्ञानादिकवमेज (तेणीने ) संतोष थाय डे, पण कंश तेना नोजनथी संतोष थतो नथी । केमके होमातां एवां लींबमानां पत्रो, कमबुं तेल, तथा धुंवामाना अंशादिकना नोजननो पण तेथी तेपीने प्रसंग थशे. परमार्थथी तो ते ते सहकारी सामग्रीचना संयोग पूर्वक आराधन करनाराउनी नक्तिन तेते फलने उत्पन्न करे डे, के
१ । तैलारनालधूमांशादीमां । इति द्वितीयपुस्तकस्थपाठः ॥ .