________________
---- १२ तध्यानाऽन्नावस्य वाङ्मात्रत्वात् । प्रत्युत हा कष्टमस्ति । न कोऽपि का. रुणिकः शरण मिति स्वन्नाषया विरसमारपत्सु तेषु वदनदैन्यनयनतरलतादीनां लिङ्गानां दर्शनात् उर्ध्यानस्य स्पष्टमेव निष्टङ्कयमानत्वात । १५ । अथेत्यमाचीथाः यथा अयःपिमो गुरुतया मज्जनात्मकोऽfo तनुतरपत्रादिकरणेन संस्कृतः सन् जल्लोपरि प्लवते । यथा व मारणा त्मकमपि विष मन्त्रादिसंस्कार विशिष्टं सद्गुणाय जायते । यथा वा दहनस्वन्नावोऽपि अग्निः सत्यादिप्रनावप्रतिहतशक्तिः सन्न हि प्रदहति । एवं मन्त्रादिविधिसंस्कारान्न खन्नु वेदविहिता हिंसा दोषपोषाय । न च तस्याः कुत्सितत्वं शङ्कनीयं । तत्कारिणां या झिकानां लोके पूज्यत्वदर्शनादिति । १६ । तदेतन्न ददाणां दमते दोदं । वैषम्येण दृष्टा
पण नही, केमके परनी मनोवृत्तिने जाणवी मुश्केल होवाथी (ते प्रा. णीनने ) आध्याननो अन्नाव फक्त वचनमात्रन ; पण उलटुं 'हा! कष्ट ! कोश् दयाबुनुं शरणुं नथी!' एवी रीते पोतानी नापावमे तेन आरेमते बते, तेन्नो मुखोनी दीनता, आंखोनी चंचलता आदिक चिह्नोने जोवाथी, तेउनु उर्ध्यान तो स्पष्टन जण आवे . । १५ । (हे वादी ! हवे कदाच तुं एम कहीश के, जेम लोखमनो टुकमो नारीपणावमे बुझवायोग्य डे, उतो पण सूदम पत्रादिकें करीने वीटाल्याथी जलपर तरे , तथा मारनारूं एवं पण विष जेम मंत्रादिकना संस्कारयुक्त थयुं थकुं सद्गुणमाटे थाय , अथवा बालवाना स्वन्नाववालो एवो पण अग्नि, सत्यादिकना प्रनावथी शक्तिरहित थयो थको जेम बालतो नथी, तेम मंत्रादिकनी विधिना संस्कारथी वेदोक्त हिंसा पण दूषणवानी नथी ; वली ते हिंसाना कुत्सितपणानी शंका करवी नही, केमके ते हिंसा करनार याझिको लोकमां पूजाय . । १६ । (हवे ते वादीने उत्तर आप डे के)-ए तारुं क