________________
१५१ तुश्चदिसा कथं'। “श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यतामित्यादिः”। न हि जवति माता च वंध्या चेति । ११ । हिंसा कारणं, धर्मस्तु तकार्यमिति परानिप्रायः । नचायं निरपायः । यतो यद्यस्यान्वयव्यतिरेकावनुविधत्ते तत्तस्य कार्य । यथा मृत्पिएमादेर्घटादिः । १२ । न च धर्मो हिंसात एव नवतीति प्रातीतिकं । तपोविधानदानध्यानादीनां तदकारणत्वप्रसङ्गात् । १३ । अथ न वयं सामान्येन हिंसां धर्महेतुं ब्रूमः । किंतु विशिष्टामेव । विशिष्टा च सैव । या वेदविहितेतिचेत् । ननु तस्या धर्महेतुत्वं किं वध्यजीवानां मरणाऽनावेन । मरणेऽपि तेषामार्त्तध्यानाऽनावात्सुगतिलानेन वा । १४ । नाद्यः पदः । प्राणत्यागस्य तेषां सादादवेक्ष्यमाणत्वात् । न हितीयः। परचेतोवृत्तीनां उनकतयाडा
धर्मना हेतुरूप होय, तो ते हिंसा केम होय' ? “ धर्मनुं तात्पर्य सां. जलो ? अने सांजलीने ते धारो?" इत्यादिक. 'माता अने वांजणी' एम बनी शकतुं नथी. । ११ । हिंसा कारण, अने धर्म तेनुं कार्य एवो ते (जैमनीय मतवालानो) अन्निप्राय जे; अने ते अभिप्राय दूषणरहित नथी ; केमके जेम माटीना पिंम आदिकथी घटादिक, तेम जे जेना अन्वय अने व्यतिरेकने अनुसरे डे, ते तेनुं कार्य जे. । १५ । वनी हिंसाथीन धर्म थतो नथी, ए तो प्रसिज ने ; केमके तपकार्य, दान, तथा ध्यानादिकने तेना अकारणपणानो प्रसंग थाय. । १३ । अमें सामान्य हिंसाने धर्मना हेतुरूप कहेता नथी, पण विशिष्ट हिंसाने धर्मना हेतुरूप कहीये जीये, अने विशिष्ट हिंसा तेज , के जे वेदोमां कहेली ने, एम जो तुं कहीश, तो ते हिंसानुं धर्महेतुपणुं शुं वध्य जीवोना मरणना अन्नाववमे ? के मरण होवा उतां पण तेटने आतध्यान न थवाथी सुगति मनवावमे ? । १५ । तेमा पहेलो पन तो नही, केमके तेउनो प्राणत्याग तो सादात् देखाय डे; तेम बीजो पद