________________
।। इह खट्वचिार्गप्रतिपदधूममार्गाश्रिता जैमिनीया इत्थमाचढ़ते । या हिंसा गार्चाद् व्यसनितया वा क्रियते सैवाऽधर्मानुबन्धहेतुः । प्रमादसंपादितत्वाच्छौनिकलुब्धकादीनामिव । । वेदविहिता तु हिंसा प्रत्युत धर्महेतुर्देवतातिथि पितॄणां प्रीतिसंपादकत्वात् तथाविधपूजोपचारवत् । ३ । न च तत्प्रीतिसम्पादकत्वमसिई । 'कारीरीप्रनृतियज्ञानां स्वसाध्ये वृष्ट्यादिफत्ने यः खल्वव्यभिचारः स तत्प्रीणितदेवताविशेषानुग्रहहेतुकः । ४ । एवं त्रिपुरार्णववर्णितच्उगलजाङ्गलहो । मात्परराष्ट्रवशीकृतिरपि तदनुकूलितदैवतप्रसादसंपाद्या । अतिथिप्रीतिस्तु मधुपर्कसंस्कारादिसमास्वादना प्रत्यदोपलदयैव । ५। पितृ
dir
।। अहीं अर्चिर्गिना प्रतिपदरूप धूममार्गने आश्रीने रहेला जैमनीय मतवाला- एम कहे जे के, जे हिंसा गृहीपणाथी अथवाव्यसनीपणाथी कराय , तेज अधर्मना अनुबंधना हेतुरूप , केमके कसार, पाराधि आदिकोनीपेठे ते प्रमादथी करायेली ।। पण वेदोक्त हिंसा तो देवता, अतिथि अने पितृन ने प्रीति नुपजावती होवाथी, तेवी रीतना पूजोपचारनी पेठे नन्नटी धर्मना हेतुरूप ले. ३।वनी ते प्रीतिसंपादकपणुं कई असिइ नथी; केमके कारीरीआदिक यझोनो स्वसाध्यवृष्ट्यादिक फलमा जे अव्यनिचार जणाय , ते, तेन्थी खुशी थयेसा देव विशेषोनी कृपाना हेतुवालो . । । । एवी रीते त्रिपुरार्णव नामना ग्रंथमा वर्णवेना, एवा बकराना मांसना यथी परराज्यने वश करवानुं पण, तेथी खुशी थयेला देवोनी कृपाथी थाय ले. मधुपर्कसंस्कारादिकना खादथी नत्पन्न थयेली अतिथिनी प्रीति तो प्रत्यदज जणायेली . ।। श्राशदिक करवाथी खुशी थयेला पितृतरफथी पण पोताना
१ कारीरी ग्रंथविशेषस्तटुपदिष्टमं त्रैर्वृष्टिनिमित्तं । यज्ञोऽपि कारीरी-उपचारात् ॥ २ ग्रंथ. विशेषः ।। ३ दना तु मधुसंयुक्तं मधुपर्क ।।