________________
दिशा शेषाण्यपि विंशति यानि । इह तु न निखितानि पूर्वहेतोरेवेत्येवं मायाशब्देनात्रच्छत्लादित्रयं सूचितं । ५६ । तदेवं परवञ्चनात्मकान्यपि बलजातिनिग्रहस्थानानि तत्वरूपतयोपदिशतोऽदपार्षे वैराग्यव्यावर्णनं तमसः प्रकाशात्मकत्वप्रख्यापनमिव कथमिव नोपहसनीयमिति काव्यार्थः
। ५७ । अधुना मीमांसकनेदानिमतं वेदविहितहिंसाया धर्महेतुत्वमुपपत्तिपुरस्सरं निरस्यन्नाह ।
न धर्महेतुर्विहितापि हिंसा
नोत्सृष्टमन्यार्थमपोद्यते च । स्वपुत्रघातान्नृपतित्व लिप्सा
सब्रह्मचारि स्फुरितं परेषाम् ॥ ११ ॥ वेदोक्तहिंसा पण धर्मना हेतुरूप नथी ; अने अन्य कार्यमाटे जोमेचं उत्सर्ग वाक्य, अन्य कार्यमाटे जोमेला वाक्ये करीने अपवादगोचर कराय नही ; एवी रीते ते परवादीनुं चेष्टित, पोताना पुत्रना घातथी राजापणानी इच्छा करवाजे . ॥ ११ ॥
एवीज रोते बाकीनां वीस पण जाणी. लेवां ; पूर्वे कहेला हेतुश्रीज अहीं लख्यां नथी; एवी री ते अहीं मायाशब्दें करीने बलादिक त्रपनी सूचना करी . । ५६ । माटे एवी रीते परने ठगनारां एवां पण बन, जाति अने निग्रहस्थानोनो तत्व तरिके उपदेश देता, एवा, अकपादषिना वैराग्यनुं वर्णन, अंधकारने प्रकाशरूप कहेवानी पेठे केम हांसीनेपात्र न थाय? एवी रीते दशमा काव्यनो अर्थ जाणवो. ' । ५७ । हवे मीमांसकमते मानेला वेदोक्त हिंसाना धर्महेतुपणाने नपपत्तिपूर्वक दूर करता थका कहे . .