________________
१३४ मचेतना मञ्चाः क्रोशन्ति मञ्चस्थाः पुरुषाः क्रोशन्तीति । १४ । तथा सम्यग्हेतौ हेत्वानासे वा वादिना प्रयुक्ते अटिति तदोषतत्वाप्रतिनासे हेतुप्रतिबिम्बनप्रायं किमपि प्रत्यवस्थानं जातिर्दूषणानास इत्यर्थः । सा च चतुर्विंशतिनेदा साधादिप्रत्यवस्थानन्देन । ४५। यथा साधर्म्यवैधोत्कर्षाऽपकर्षवाऽवय॑विकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्ताऽनुत्पत्तिसंशयप्रकरणाऽहेत्वपत्त्यविशेषोपपत्त्युपलब्ध्यनुपत्नब्धिनित्याऽनित्यकार्यसमाः । ४६ । तत्र साधर्म्यण प्रत्यवस्थानं साधhसमा नातिर्नवति । अनित्यः शब्दः कृतकत्वाद् घटवदिति प्रयोगे कृते साधर्म्यप्रयोगेणैव प्रत्यवस्थानं । नित्यः शब्दो निरवयवत्वादाकाशवत् । न चास्ति विशेषहेतुर्घटसाधर्म्यात्कृतकत्वादनित्यः शब्दो न पुनराकाशसाधान्निरवयवत्वान्नित्य इति । १७ । वैधण प्रत्यवस्थान
यम
पुरुषो शब्द करे ? । ४ । तथा वादी, योग्य हेतु अथवा हेत्वानासनो प्रयोग करते उते, तेमां दूषणपणुं न होवा बतां जलदीथी कंक पण हेतुसरखं लावीने जे सामा थवू, ते जाति एटले दूषणानास कहेवाय; अने ते साधर्म्यादिक नेदोवमे नीचे प्रमाणे चोवीस प्रकारनी . । ३५। साधर्म्य, वैधर्म्य, नत्कर्ष, अपकर्ष, वय, अवर्य, विकल्प, साध्य, प्राप्ति, अप्राप्ति, प्रसंग, प्रतिदृष्टांत, अनुत्पत्ति, संशय, प्रकरण, अहेतु, अर्थापत्ति, अविशेष, उपपत्ति, उपलब्धि, अनुपलब्धि, नित्य, अनित्य अने कार्यसमा. । ४६। त्यां साधर्म्यवझे जे सामा थवू, ते साधर्म्यसमा नामनी जाति थाय ने ; जेम शब्द अनित्य बे, कतक होवाथी, घटनी पेठे; एवी रीतनो प्रयोग करते उते, साध> प्रयोगवमेज जे सामा थवं, जेमके शब्द नित्य डे, निरवयव होवाथी, आकाशनी पेठे ; अहीं कं विशेषहेतु नथी, घटना साधर्म्यथी कृतक होवाथी शब्द अनित्य बे, पण आकाशना साधर्म्यथी अवय