________________
१०१ परोत्पत्तिर्वा । तत्राद्यः पक्षः सव्यभिचारः । परापरेषामुत्पाङकानां घटपटकटादीनां सन्तानत्वेऽप्यत्यन्तमनुच्छिद्यमानत्वात् । ११० । अथ द्वितीयः पक्षस्तर्हि तादृशं सन्तानत्वं प्रदीपे नास्तीति साध्यविकलो दृष्टान्तः । ११२ । परमाणुपाकजरूपादिनिश्च व्यभिचारी हेतुस्तथाविधसन्तानत्वस्य तत्र सद्भावेऽप्यत्यन्तोच्छेदाऽभावात् । ११२ । अपि च सन्तानत्वमपि नविष्यति । प्रत्यन्तानुच्छेदश्च भविष्यति । विपर्यये बा - धकप्रमाणानावादिति संदिग्ध विपक्षव्यावृत्तिकत्वादप्यनैकान्तिकोऽयं | ११३ । किं च स्याद्वादवादिनां नास्ति क्वचिदत्यन्तमुच्छेदो पव्यरूपतया स्थानामेव सतां भावानामुत्पादव्यययुक्तत्वादिति विरुश्चेति नाधिकृतानुमानाद्रुच्चादिगुणेोडेदरूपा सिद्धिः सिध्यति । ११४ । नापि
बे? तेमां पेहेलो पक्ष तो दूषणवाल बे, केमके बीजाबीजा उत्पन्न यता एवा मा, वस्त्र तथा सादरीयादिकोने संतानपणुं होते बते पण तेननो अत्यंत नच्छेद यतो नथी । ११० । हवे जो बीजो पक्ष लेइश तो तेवुं संतानपणुं दीपकमां नथी, तेथी तारुं दृष्टांत साध्यते वटमान न थयुं. | १११ | वली परमाणुना पाकथी उत्पन्न थयेलां रुपादिकोव हेतु पण दूषणवालो बे; केमके तेवी रीतनुं संतानपणुं त्यां होते ते पण, तेनो अत्यंत उच्छेद यतो नयी । ११२ । वल्ली संतानपणुं पण थशे अने अत्यंत अनुच्छेद पण यशे, केमके उलटापणामां बाधकप्रमाणनो अज्ञाव बे; एवी रीते संदेहवाला विपदश्री जूदो पमता बतां पण या हेतु अनेकांतिक े । ११३ । वली स्याहादवादीde कोsपण पदार्थमां अत्यंत उच्छेद मानेलो नथी; केमके पव्यरूप . (हमेशां ) स्थिर रहेला बताज पदार्थों ने नृत्पत्तिविनाशपणुं तेनए स्वीकार्य बे ; माटे तारो हेतु विरुड़ पण बे; अने तेथी, ते अनुमानथी बुद्धि आदिक गुणोना नाशरूप मुक्ति घटती नथी । ११४ । वल्ली' शरी
"