________________
समयसारः ।
७९
जीवाजीवविवेकपुष्कलदृशा प्रत्याययत्पार्षदाना संसारनिबद्धबंधन विधिध्वंसाद्विशुद्धं स्फुटत् । आत्माराममनंतधामसहसाध्यक्षेण नित्योदितं धीरोदात्तमनाकुलं विलसति ज्ञानं मनो ल्हादयत् ॥ ३३ ॥;
अप्पाणमयाणंता मूढा दु परप्पवादिणो केई । जीवं अज्झवसाणं कम्मं च तहा परूविंति ॥ ३९ ॥ अवरे अज्झवसाणे- सु तिव्वमंदाणुभावगं जीवं । मण्णंति तहा अवरे णोकम्मं चावि जीवोत्ति ॥ ४० ॥ कम्मस्सुदयं जीवं अवरे कम्माणुभायमिच्छति । तिब्वत्तणमंदत्तणगुणेहिं जो सो हवदि जीवो ॥ ४१ ॥ जीवो कम्मं उहयं दोण्णिवि खलु केवि जीवमिच्छति । अवरे संजोगेण दु कम्माणं जीवमिच्छंति ॥ ४२ ॥ एवंविहा बहुविहा परमप्पाणं वदंति दुम्मेहा | तेण परम वाइहि णिच्छयवाईहिं णिद्दिट्ठा ॥ ४३ ॥ आत्मानमजानतो मूढास्तु परात्मवादिनः केचित् । जीवमध्यवसानं कर्म च तथा प्ररूपयंति ॥ ३९ ॥ अपरेध्यवसानेषु तीव्रमंदानुभागगं जीवं । मन्यते तथाऽपरे नोकर्म चापि जीव इति ॥ ४० ॥ कर्मण उदयं जीवमपरे कर्मानुभागमिच्छति । तीव्रत्वमंदत्वगुणाभ्यां यः स भवति जीवः ॥ ४१ ॥ जीवकर्मोभयं द्वे अपि खलु केचिज्जीवमिच्छति । अपरे संयोगेन तु कर्मणां जीवमिच्छंति ॥ ४२ ॥ एवंविधा बहुविधाः परमात्मानं वदंति दुर्मेधसः । ते न परात्मवादिनः निश्चयवादिभिर्निर्दिष्टाः ॥ ४३ ॥
इह खलु तदसाधारणलक्षणाकलना क्लीबत्वेनात्यंतविमूढाः संतस्तात्त्विकमात्मानमजाअथानंतरं शृंगारसहितपात्रवज्जीवाजीवावेकीभूतौ प्रविशतः । तत्र स्थलत्रयेण त्रिंशद्गाथापर्यंतमजीवाधिकारः कथ्यते । तेषु प्रथमस्थले शुद्धनयेन देहरागादिपरद्रव्यं जीवस्वरूपं न भवतीति
आगे जीवद्रव्य और अजीवद्रव्य ये दोनों एक होकर रंगभूमिमें प्रवेश करते हैं वहां आदि में मंगलका अभिप्राय लेकर आचार्य ज्ञानकी प्रशंसा करते हैं कि जो सब वस्तुओं का जाननेवाला यह ज्ञान है वह जीव अजीवके सब पहचानता है ऐसा सम्यग्ज्ञान प्रकट होता है । इसीके अर्थरूप जीवाजीव इत्यादि । अर्थ-ज्ञान है वह मनको आनंदरूप करता हुआ प्रगट होता
1
स्वांगों को अच्छीतरह श्लोक कहते हैं