SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ समयसारः। ष्यति । "कथमपि हि लभते भेदविज्ञानमूलामचलितमनुभूतिं ये स्वतो वान्यतो वा । प्रतिफलननिमग्नानंतभावस्वभावैर्मुकुरवदविकाराः संततं स्युस्त एव ॥ २१॥" ॥ १९॥ ननु कथमयमप्रतिबुद्धो लक्ष्येत; अहमेदं एदमहं अहमेदस्सेव होमि मम एदं। अण्णं जं परदव्वं सच्चित्ताचित्तमिस्सं वा ॥ २० ॥ आसि मम पुव्वमेदं अहमेदं चावि पुव्वकालनि । होहिदि पुणोवि मज्झं अहमेदं चावि होस्सामि ॥ २१ ॥ एयत्तु असंभूदं आदवियप्पं करेदि संमूढो। भूदत्थं जाणंतो ण करेदि दु तं असंमूढो ॥ २२ ॥ अहमेतदेतदहं अहमेतस्यास्मि ममैतत् । अन्यद्यत्परद्रव्यं सचित्ताचित्तमिश्रं वा ॥ २० ॥ आसीन्मम पूर्वमेतदेतत् अहमिदं चापि पूर्वकाले । भविष्यति पुनरपि मम अहमिदं चैव पुनर्भविष्यामि ॥२१॥ एतत्त्वसद्भूतमात्मविकल्पं करोति संमूढः । भूतार्थं जानन्न करोति तु तमसंमूढः ॥ २२॥ यथाग्निरिंधनमस्तींधनमनिरस्त्यग्नेरिंधनमस्तींधनस्याग्निरस्त्यग्नेरिंधनं पूर्वमासीदिधनस्याबुद्धापेक्षया ये लभंते ते पुरुषाः शुभाशुभबहिर्द्रव्येषु विद्यमानेष्वपि मुकुरुंदवदविकारा भवंतीति भावार्थः ॥ १९॥ अथ शुद्धजीवे यदा रागादिरहितपरिणामस्तदा मोक्षो भवति । अजीवे. देहादौ यदा रागादिपरिणामस्तदा बंधो भवतीत्याख्याति; जीवेव अजीवे वा संपदि समयम्हि जत्थ उवजुत्तो। " तत्थेव बंध मोक्खो होदि समासेण णिहिट्ठो॥ .. जीवे वा अजीवे वा संप्रतिसमये यत्रोपयुक्तः । तत्रैव बंधः मोक्षो भवति समासेन निर्दिष्टः ॥ जीवेव स्वशुद्धजीवे वा अजीवे वा देहादौ वा संपदिसमयह्मि वर्तमानकाले, जत्थ उवजुत्तो यत्रोपयुक्तः तन्मयत्वेनोपादेयबुद्ध्या परिणतः तत्थेव तत्रैव अजीवे जीवे वा बंधमोक्खो अजीवदेहादी बंधो, जीवे शुद्धात्मनि मोक्षः हवदि भवति समासेण खभावोंकर निरंतर विकाररहित होते हैं ज्ञानमें जो ज्ञेयोंके आकार प्रतिभासते हैं उनकर रागादि विकारको नहीं प्राप्त होते ॥ १९ ॥ - आगे शिष्य प्रश्न करता है कि यह अप्रतिबुद्ध ( अज्ञानी) किसतरह पहचाना जा सकता है उसके चिन्ह वतलाओ उसका उत्तररूप गाथा कहते हैं;-[“यः"] जो पुरुष[अन्यत् यत् परद्रव्यं ] अपनेसे अन्य जो परद्रव्य [ सचित्ताचित्तः मिश्रं वा ] सचित्त स्त्रीपुत्रादिक, अचित्त धनधान्यादिक, मिश्र प्रामनगरादिक-इनको
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy