________________
अधिकारः ९] समयसारः ।
५१७ मधुररसनामफलं भुंजे चैतन्या० ९६ नाहमाम्लरसनामफलं भुजे चैतन्या० ९७ नाहं तिक्तरसनामफलं भुंजे चैतन्या०९८ नाहं कटुकरसनामफलं भुंजे चैतन्या० ९९ नाहं कषायरसनामफलं भुंजे चैतन्या० १०० नाहं सुरभिगंधनामफलं भुंजे चैतन्या० १०१ नाहमसुरभिगंधनामफलं भुंजे चैतन्या० १०२ नाहं शुक्लवर्णनामफलं भुंजे चैतन्या० १०३ नाहं रक्तवर्णनामफलं भुंजे चैतन्या० १०४ नाहं पीतवर्णनामफलं भुंजे चैतन्या० १०५ नाहं हरितवर्णनामफलं भुंजे चैतन्या० १०६ नाहं कृष्णवर्णनामफलं भुंजे चैतन्या० १०७ नाहं नरकगत्यानुपूर्वीनामफलं भुंजे चैतन्या० १०८ नाहं तियग्गत्यानुपूर्वीनामफलं भुंजे चैतन्या० १०९ नाहं मनुष्यगत्यानुपूर्वीनामफलं भुंजे चैतन्या० ११० नाहं देवगत्यानुपूर्वीनामफलं भुंजे चैतन्या० १११ नाहं निर्माणनामफलं भुंजे चैतन्या० ११२ नाहमगुरुलघुनामफलं भुंजे चैतन्या० ११३ नाहमुपघातनामफलं भुंजे चैतन्या० ११४ नाहं परघातनामफलं भुंजे चैतन्या० ११५ नाहमातपनामफलं भुजे चैतन्या० ११६ नाहमुद्योतनामफलं भुंजे चैतन्या० ११७ नाहमुच्छासनामफलं भुंजे चैतन्या० ११८ नाहं प्रशस्तविहायोगतिनामफलं भुंजे चैतन्या० ११९ नाहमप्रशस्तविहायोगतिनामफलं भुजे चैतन्या० १२० नाहं साधारणशरीरनामफलं भुंजे चैतन्या०
कर्तव्येति भावार्थः । एवं गाथाद्वयं कर्मचेतनासंन्यासभावनामुख्यत्वेन, गाथैका कर्मफलचेत
कर्म० चैतन्य० । ९४ । मैं कर्कर्शस्पर्शनामकर्म० चैतन्य० । ९५। मैं मधुररसनामकर्म० चैतन्यः । ९६ । मैं आम्लरसनामकर्म० चैतन्य० । ९७ । मैं तिक्तरसनामकर्म० चैतन्य० । ९८ । मैं कटुकरस नामकर्म० चैतन्य० । ९९ । मैं कषायरसनामकर्म० चैतन्य० । १०० । मैं सुरभिगंधनामकर्म० चैतन्य० । १०१ । मैं असुरभिगंधनामकर्म० चैतन्य० । १०२ । मैं शुक्लवर्णनामकर्म० चैतन्य ० । १०३ । मैं रक्तवर्णनामकर्म० चैतन्य० । १०४ । मैं पीतवर्णनामकर्म० चैतन्य० । १०५ । मैं हरितवर्णनामकर्म० चैतन्य० । १०६ । मैं कृष्णवर्णनामकर्म० चैतन्य० । १०७ । मैं नरकगत्यानुपूर्वीनामकर्म० चैतन्य० । १०८ । मैं तिर्यंचगत्यानुपूर्वीनामकर्म० चैतन्य० । १०९ । मैं मनुष्यगत्यानुपूर्वीनामकर्म० । ११०। मैं देवगत्यानुपूर्वी नामकर्म० चैतन्य० । १११ । मैं निर्माणनामकर्म० चैतन्य० ११२ । मैं अगुरुलघुनामकर्म० चैतन्य । ११३ । मैं उपघातनामकर्म० चैतन्य० । ११४ । मैं परघातनामकर्म० चैतन्य० । ११५ । मैं आतपनामकर्म० चैतन्य० । ११६ । मैं उद्योतनामकर्म० चैतन्य० ।११७॥ मैं उच्छासनामकर्म० चैतन्य० । ११८ । मैं प्रशस्तविहायोगतिनामकर्म० चैतन्य०।११९।