________________
रायचन्द्रजैनशास्त्रमालायाम् । [सर्वविशुद्धज्ञाननाहमप्रत्याख्यानावरणीयलोभकषायवेदनीयमोहनीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ३३ नाहं प्रत्याख्यानावरणीयलोभकषायवेदनीयमोहनीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये३४नाहं संज्वलनलोभकषायवेदनीयमोहनीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ३५ नाहं हास्यनोकषायवेदनीयमोहनीयकर्मफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ३६ नाहं रतिनोकषायवेदनीयमोहनीयकर्मफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ३७ नाहं अरतिनोकषायवेदनीयमोहनीयकर्मफलं भुंजे चैतन्यात्मानमात्मामेव संचेतये ३८ नाहं शोकनोकषायवेदनीयमोहनीयफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ३९ नाहं भयनोकषायवेदनीयमोहनीयफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ४० नाहं जुगुप्सानोकषायवेदनीयमोहनीयफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ४१ नाहं स्त्रीवेदनोकषायवेदनीयमोहनीयफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ४२ नाहं पुंवेदनोकषायवेदनीयमोहनीयफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ४३ नाहं नपुंसकवेदनोकषायवेदनीयमोहनीयफलं भुंजे चैतन्यात्मानमात्मानमेव संचतये ४४ नाहं नरकायुःफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ४५ नाहं तिर्यगायुःफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ४६ नाहं मानुषायुःफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ४७ नाहं देवायुःफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ४८ भाहं नरकगतिनामफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ४९ नाहं तिर्यग्गतिनामफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये ५० नाहं मनुष्यगतिनामफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ५१ नाहं देवगतिनामफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये
रसास्वादपरमसमरसीभावानुभवसालंबेन भरितावस्थेन केवलज्ञानाद्यनंतचतुष्टयव्यक्तिरूपस्य सा
कषायवेदनीयमोहनीयकर्म० चैतन्य० । ३३ । मैं प्रत्याख्यानावरणीयलोभकषायवेदनीयमोहनीयकर्म० चैतन्य० । ३४ । मैं संज्वलनलोभकषायवेदनीयमोहनीयकर्म० चैतन्य ।३५। मैं हास्यनोकषायवेदनीयमोहनीयकर्म० चैतन्य०।३६। मैं रतिनोकषायवेदनीयमोहनीयकर्म० चैतन्य० ॥३७॥ मैं अरतिनोकषायवेदनीयमोहनीयकर्म० चैतन्य० ॥३८॥ मैं शोकनोकषायवदनीयमोहनीयकर्म० चैतन्य० ॥३९। मैं भयनोकषायवेदनीयमोहनीयकर्म० चैत० ॥४०मैं जुगुप्सानोकषायवेदनीयमोहनीयकर्म० चैतन्य०।४१मैं स्रीवेदनोकषायेवदनीयमोहनीयकर्म० चैतन्य० ।४२। मैं पुरुषवेदनोकषायवेदनीयमोहनीयकर्म० चैतन्य० ।४३। मैं नपुंसकवेदनोकषायवेदनीयमोहनीयकर्म० चैतन्य ।४-४। मैं नरकआयुकर्म० चैतन्य० ।४५। मैं तिर्यंचआयुकर्म ० चैतन्य० । ४६ । मैं मनुष्यआयुकर्म० चैतन्य० । ४७ । मैं देवआयुकर्म० चैतन्य० । ४८ । मैं नरकगतिनामकर्म चैतन्य० । ४९ । मैं तिर्यंचगतिनामकर्म० चैतन्य० । ५० । मैं मनुष्यगतिनामकर्म० चैतन्य० । ५१ । मैं देवगतिनामकर्म०