SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ ४४५ अधिकारः ९) समयसारः। कम्मं जं पुव्वकयं सुहासुहमणेयविस्थरविसेसं। तत्तो णियत्तए अप्पयं तु जो सो पडिकमणं ॥ ३८३ ॥ कम्मं जं सुहमसुहं जमि य भावनि वज्झइ भविस्सं । तत्तो णियत्तए जो सो पञ्चक्खाणं हवइ चेया ॥ ३८४ ॥ जं सुहमसुहमुदिण्णं संपडि य अणेयवित्थरविसेसं । तं दोसं जो चेयइ सो खलु आलोयणं चेया ॥ ३८५ ॥ णिचं पञ्चक्खाणं कुव्वइ णिचं य पडिक्कमदि जो। णिचं आलोचेयइ सो हु चरित्तं हवइ चेया ॥ ३८६ ॥ कर्म यत्पूर्वकृतं शुभाशुभमनेकविस्तरविशेषं । तस्मान्निवर्तयत्यात्मानं तु यः स प्रतिक्रमणं ॥ ३८३॥ णियत्तदे अप्पयं तु जो इहलोकपरलोकाकांक्षारूपख्यातिपूजालाभदृष्टश्रुतानुभूतभोगकांक्षालक्षणनिदानबंधादिसमस्तपरद्रव्यालंबनोत्पन्न शुभाशुभसंकल्पविकल्परहिते शून्ये विशुद्धज्ञानदर्शनस्वभावात्मतत्त्वसम्यक्श्रद्धानज्ञानानुभवनरूपाभेदरत्नत्रयात्मनिर्विकल्पपरमसमाधिसमुत्पन्नवीतरागसहजपरमानंदस्वभावसुखरसास्वादसमरसीभावपरिणामेन सालंबने भरितावस्थे केवलज्ञानाद्यनंतचतुष्टयव्यक्तिरूपस्य कार्यसमयसारस्योत्पादके कारणसमयसारे स्थित्वा यः कर्ता, आत्मानं कर्मतापन्नं निवर्तयति । कस्मात्सकाशात् ? कम्मं जं पुव्वकयं सुहासुहमणेयवित्थरविसेसं तत्तो शुभाशुभमूलोत्तरप्रकृतिभेदेनानेकविस्तर विस्तीर्ण पूर्वकृतं यत्कर्म तस्मात् सो प. अब इस अर्थको गाथामें कहते हैं; वहांपर अतीत कर्मसे ममत्व छोड़ना प्रतिक्रमण है, आगामी न करनेकी प्रतिज्ञा करे वह प्रत्याख्यान है, वर्तमान कर्म जो उदयमें आया है उसका ममत्व छोडे वह आलोचना है । ऐसा चारित्रका विधान है उसको कहते हैं;-[पूर्वकृतं ] पहले अतीत कालमें किये [ यत् ] जो [शुभाशुभं] शुभ अशुभ [ अनेकविस्तरविशेष ] ज्ञानावरण आदि अनेक प्रकार विस्तार विशेषरूप [कर्म] कर्म हैं [तस्मात् ] उनसे [यः तु] जो चेतयिता [आत्मानं निवर्तयति ] अपने आत्माको छुड़ाता है [ सः] वह आत्मा [प्रतिक्रमणं] प्रतिक्रमणस्वरूप है [च ] और [ यत् भविष्यत् ] जो आगामी कालमें [शुभं अशुभं] शुभ तथा अशुभ [कर्म ] कर्म [ यस्मिन् भावे ] जिस भावके होनेपर [बध्यते ] बंधे [ तस्मात् ] उस अपने भावसे [यः चेतयिता ] जो ज्ञानी [निवर्तते ] छूटै [सः ] वह आत्मा. [प्रत्याख्यानं भवति ] प्रत्याख्यानस्वरूप है । [च ] और [ यत् संप्रति ] जो वर्तमान कालमें [ शुभं अशुभं] शुभ अशुभ कर्म [ अनेकविस्तरविशेष ] अनेक प्रकार ज्ञानावरणादि विस्ताररूप विशे
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy