SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ - अधिकारः ९] समयसारः असुहो सुहो व फासो न त भइ फुस मंति सो चेव । णय एइ विणग्गहिउं कायविसयमागयं फासं ॥ ३७९ ॥ अहो सुहो व गुणो ण तं भणई वुज्झ मंति सो चैव । णय एइ विणिग्गहिउं बुद्धिविसयमागयं तु गुणं ॥ ३८० ॥ असुहं सुहं व दव्वं णं तं भणइ वुज्झ मंति सो चेव । णय एइ विणग्गहिरं बुद्धिविसयमागयं दव्वं ॥ ३८९ ॥ एयं तु जाणिऊण उवसमं णेव गच्छई मूढो । णिग्गहमणा परस्सय सयं च बुद्धिं सिवमपत्तो ॥ ३८२ ॥ निंदितसंस्तुतवचनानि पुद्गलाः परिणमंति बहुकानि । तानि श्रुत्वा रुष्यति तुष्यति च पुनरहं भणितः ॥ ३७३ ॥ पुद्गलद्रव्यं शब्दत्वपरिणतं तस्य यदि गुणोऽन्यः । तस्मान्न त्वं भणितः किंचिदपि किं रुष्यस्यबुद्धः ॥ ३७४ ॥ अशुभः शुभो वा शब्दः न त्वां भणति शृणु मामिति स एव । नचैति विनिर्गृहीतुं श्रोत्रविषयमागतं शब्दं ॥ ३७५ ॥ अशुभं शुभं वा रूपं न त्वां भणति पश्य मामिति स एव । न चैति विनिर्गृहीतुं चक्षुर्विषयमागतं रूपं ॥ ३७६ ॥ ૨૮૨ षकरणं तदज्ञानं । यस्तु ज्ञानी स पुनः पूर्वोक्तव्यवहारनिश्चयकारणं समयसारं जानन् हर्षवि - पादौ न करोतीति भावार्थः एवं तु एवं पूर्वोक्तप्रकारेण मनोज्ञामनोज्ञशब्दादिपंचेंद्रिय विषयस्य परकीयगुणद्रव्यरूपस्य मनोविषयस्य वा, कथंभूतस्य ? जाणिदव्वस्स ज्ञातद्रव्यस्य पंचेंद्रियमनोविषयभूतस्येत्यर्थः । तस्य पूर्वोक्तप्रकारेण स्वरूपं ज्ञात्वापि उवसमेणैव गच्छदे मूढो उपशमेनैव गच्छति मूढो बहिरात्मा स्वयं । कथंभूतः ? णिग्गहमणा निग्रहंमनाः निवारणबुद्धिः । कस्य संबधित्वेन ? परस्स य परस्य पंचेंद्रियमनोविषयस्य । कथंभूतस्य ? परकीयशब्दादिगुणरूपस्य । पुनरपि कथंभूतस्य ? स्वकीय विषयमागतस्य प्राप्तस्य । पुनरपि किं रूपश्वाज्ञांनी जीवः । सयं च बुद्धिं सिवमपत्तो स्वयं च शुद्धात्मसंवित्तिरूपां बुद्धिमप्राप्तः । वी प्रेरते । और आत्मा भी, जैसे चुंबक पाषाणकर खैंची लोहेकी सूई पाषाण में लग जाती है उस तरह अपने स्थानके प्रदेशोंसे छूट उन पदार्थोंके जाननेको नहीं जाता। तो क्या है ? वस्तुके स्वभावके उपजानेको परकर अशक्यपना है तथा परके उपजानेका मी असमर्थपना है । जैसे शब्दादिकके समीप न होनेपर उनको आत्मा अपने स्वरूपकर ही जानता है उसी तरह उनको समीप होनेपर भी अपने स्वरूपकर उन्हें जानता है । तथा अपने स्वरूपकर ही शब्दादिको जाननेवाले आत्माके वे शब्दादिक वस्तु स्वभाव से 1 ६१ समय ०
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy