SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ 、 ४७८ रायचन्द्रजैनशास्त्रमालायाम् । [ सर्वविशुद्धज्ञान पोग्गलदव्वं सद्दत्तपरिणयं तस्स जइ गुणो अण्णो । तह्मा ण तुमं भणिओ किंचिवि किं रूससि अबुद्धो ॥ ३७४ ॥ पाभेदरत्नत्रयात्मकनिर्विकल्पसमाधिरूपेणानंत केवलज्ञानादिचतुष्टयव्यक्तिरूपस्य कार्यसमयसारस्यो - त्पादकेन निश्चयकारणसमयसारेण विना खल्वज्ञानिजीवो रुष्यति तुष्यति च । किं कृत्वा ? सुणिऊण श्रुत्वा । पुनः पश्चात् केन रूपेण ? अहं भणिदो अनेनाहं भणित इति । कानि श्रुत्वा ? णिंदिदसंधुदवयणाणि निंदितसंस्तुतवचनानि तानि तानि । किंविशिष्टानि ? पोग्गला परिणमंति बहुगाणि भाषावर्गणायोग्यपुद्गलाः कर्तारो यानि कर्मतान्नानि बहुविधानि परिणमंति । ज्ञानी पुनर्व्यवहारमोक्षमार्गं निश्चयमोक्षमार्गभूतं पूर्वोक्तद्विविधकारणसमयसारं ज्ञात्वा बहिरंगेष्टानिष्टविषये रागद्वेषौ न करोतीति भावार्थ: । पुग्गलदव्वं सद्दत्तहपरिणदं भाषावर्गणायोग्यपुद्गलद्रव्यं कर्तृ म्रियस्त्रेति जीवस्त्वमिति रूपेण निंदितसंस्तुतशब्दरूपत्वपरिणतं तस्स जदि गुणो अण्णो तस्य पुद्गलद्रव्यस्य शुद्धात्मस्वरूपाद्यदि गुणोऽन्यो भिन्नो जडरूपः, तर्हि जीवस्य किमायातं ? न किमपि । तस्यैवाज्ञानिजीवस्य पूर्वोक्तव्यवहारकारणसमयसारनिश्चयसमयसारकारणरहितस्य संबोधनं क्रियते । कथं ? इति चेत्, यस्मान्निंदित 1 अज्ञानी जीव ऐसा मानता है कि मुझको कहा है इसलिये [ रुष्यति ] ऐसा मान रोस (गुस्सा ) करता है [ च पुनः ] और [ तुष्यति ] संतुष्ट होता है । [शदत्त्वपरिणतं ] शब्दरूप परिणत हुआ [ पुद्गलद्रव्यं ] पुद्गलद्रव्य है [ तस्य गुणः ] सो यह पुद्गलद्रव्यका गुण है [ अन्यः ] अन्य है [ तस्मात् ] इसलिये हे अज्ञानी जीव [ त्वं किंचिदपि न भणितः ] तुझको तो कुछ भी नहीं कहा [ अबुद्धः ] तू अज्ञानी हुआ [ किं रुष्यसि ] क्यों रोस करता है ? । [ अशुभः वा शुभः ] अशुभ अथवा शुभ [ शब्दः ] शब्द [ त्वां न भणति इति ] तुझको ऐसा नहीं कहता कि [ मां शृणु ] मुझको सुन [च] और [ श्रोत्रविषयं आगतं ] श्रोत्र इंद्रियके विषयमें आये हुए [ शब्द ] शब्द के [ विनिर्ग्रहीतुं ] ग्रहण कनेको [ स एव ] वह आत्मा भी अपने स्वरूपको छोड़ [ न एति ] नहीं प्राप्त होता । [ अशुभं शुभं वा ] अशुभ अथवा शुभ [ रूपं ] रूप [ त्वां इति न भणति ] तुझको ऐसा नहीं कहता कि [ मां पश्य ] तू मुझको देख [च] और [ चक्षुर्विषयं आगतं रूपं ] चक्षु इंद्रिय के विषय में आये हुए रूपके [ विनिर्ग्रहीतुं ] ग्रहण करनेको [ स एव ] वह आत्मा भी अपने प्रदेशोंको छोड़ [न एति ] नहीं प्राप्त होता । [ अशुभः वा शुभः ] अशुभ अथवा शुभ [ गंधः ] गंध [ त्वां इति न भणंति ] तुझको ऐसा नहीं कहता कि [ मां जिघ्र ] तू मुझको [च] और [ घ्राणविषयं आगतं गंधं ] घ्राण इंद्रियके विषय में आये हुए
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy