SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ ४६६ रायचन्द्रजैनशास्त्रमालायाम् । [सर्वविशुद्धज्ञानपरद्रव्यं । अथात्र कुड्यादेः परद्रव्यस्य श्वैत्यस्य श्वेतयित्री सेटिका किं भवति किं न भवतीति ? तदुभयतत्त्वसंबंधो मीमांस्यते । यदि सेटिका कुड्यादेर्भवति तदा यस्य यद्भवति तत्तदेव भवति यथात्मनो ज्ञानं भवदात्मैव भवति इति तत्त्वसंबंधे जीवति सेटिका कुड्यादेर्भवंती कुड्यादिरेव भवेत् । एवं सति सेटिकायाः स्वद्रव्योच्छेदः । न च द्रव्यांतरसंक्रमस्य पूर्वमेव प्रतिषिद्धत्वाद्रव्यस्यास्त्युच्छेदः ? ततो न भवति सेटिका कुड्यादेः । यदि न भवति सेटिका कुड्यादेस्तर्हि कस्य सेटिका भवति ? सेटिकाया एव सेटिका भवति । ननु कतरान्या सेटिका सेटिकाया यस्याः सेटिका भवति ? न स्वल्वन्या सेटिका सेटिकायाः किंतु स्वस्खाम्यंशावेवान्यौ । किमत्र साध्यं स्वस्वाम्यंशव्यवहारेण ? न किमपि तर्हि न कस्यापि सेटिका, सेटिका सेटिकैवेति निश्चयः । यथायं दृष्टांतस्तथायं दार्टीतिकःचेतयितात्र तावद् ज्ञानदर्शनगुणनिर्भरपरापोहनात्मकस्वभावं द्रव्यं । तस्य तु व्यवहारेणापोह्यं पद्लादिपरद्रव्यं । अथात्र पुद्गलादेः परद्रव्यस्यापोह्यस्यापोहकः किं भवति किं न भवतीति ? तदुभयतत्त्वसंबंधो मीमांस्यते । यदि चेतयिता पुद्गलादेर्भवति तदा यस्य यद्भवति तत्तदेव ध्वपि पर्यायेषु निश्चयव्यवहारनयविभागो ज्ञातव्य इति । यदि व्यवहारेण परद्रव्यं जानाति तर्हि निश्चयेन सर्वज्ञो न भवतीति पूर्वपक्षे परिहारमाह-यथा स्वकीयसुखादिकं तन्मयो भूत्वा जानाति तथा बहिर्द्रव्यं न जानाति तेन कारणेन व्यवहारः । यदि पुनः परकीयसुखादिकमात्मसुखादिवत्तन्मयो भूत्वा जानाति तर्हि यथा स्वकीयसंवेदने सुखी भवति तथा कर भरे स्वभावके परिणामकर उत्पन्न हुआ है । वह पुद्गल आदि परद्रव्य जिसको चेतयिता निमित्त है ऐसे अपने स्वभावके परिणामकर उपजते हुएको अपने स्वभावकर देखता है ऐसा व्यवहार किया जाता है । इसतरह दर्शनगुणका व्यवहार है । अब चारित्रका व्यवहार कहते हैं-जैसे वही सेटिका जिसका स्वभाव श्वेतगुणकर भरा है ऐसी है वह आप कुट्यादि परद्रव्यके स्वभावकर नहीं परिणमती हुई है तथा कुट्यादि परद्रव्यको अपने स्वभावकर नहीं परिणमाती हुई है। और जिसको कुट्यादि परद्रव्य निमित्त है ऐसा श्वेतगुणकर भरे अपने स्वभावके परिणामकर उपजती हुई है तथा वह कुट्यादि परद्रव्य जिसको सेटिका निमित्त है ऐसा अपने स्वभावके परिणामकर उपजै उसको सेटिका अपने स्वभावकर श्वेत करती है । ऐसा व्यवहार किया जाता है । उसीतरह चेतयिता आत्मा भी ज्ञानदर्शन गुणकर भरा परके अपोहन (त्याग) रूप स्व. भाव है । वह स्वयं पुद्गलादि परद्रव्य के स्वभावकर नहीं परिणमता है और पुद्गलादि परद्रव्यको भी अपने स्वभावकर नहीं परिणमाता । तथा पुद्गलादि परद्रव्य जिसको निमित्त है ऐसा अपने ज्ञानदर्शन गुणकर भरा परके त्याग करनेरूप स्वभावके परिणामकर उपजता हुआ है । सो जिसको चेतयिता निमित्त है ऐसा अपने स्वभावके परिणामकर
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy