________________
रायचन्द्रजैनशास्त्रमालायाम् ।
अण्णो करेइ अण्णो परिभुंजइ जस्स एस सिद्धंतो । सो जीवो णादव्वो मिच्छादिट्ठी अणारिहदो ॥ ३४८ ॥ कैश्चित्तु पर्यायैर्विनश्यति नैव कैश्चित्तु जीवः । यस्मात्तस्मात्करोति स वा अन्यो वा नैकांतः ॥ ३४५ ॥ कैश्चित् पर्यायैः विनश्यति नैव कैश्चित्तु जीवः । यस्मात्तस्माद्वेदयते स वा अन्यो वा नैकांतः ॥ ३४६ ॥ यः चैव करोति स चैव न वेदयते यस्यैष सिद्धांतः । स जीवो ज्ञातव्यो मिथ्यादृष्टिरनार्हतः ॥ ३४७ ॥ अन्यः करोत्यन्यः परिभुंक्ते यस्य एष सिद्धांतः । सजीवो ज्ञातव्यो मिथ्यादृष्टिरनार्हतः ॥ ३४८ ॥
यतो हि प्रतिसमयं संभवदगुरुलघुगुणपरिणामद्वारेण क्षणिकत्वादचलितचैतन्यान्व - यगुणद्वारेण, नित्यत्वाच्च जीवः कैश्चित्पर्ययैर्विनश्यति, कैश्चित्तु न विनश्यतीति द्विस्वभावो जीवस्वभावः । ततो य एव करोति स एवान्यो वा वेदयते । य एव वेदयते स एवान्यो मिथ्यादृष्टिरनार्हतो ज्ञातव्यः । कथं मिध्यादृष्टिः ? इति चेत्, यदैकांतेन नित्यकूटस्थोऽपरिणामी टंकोत्कीर्णः सांख्यमतवत् तदा येन मनुष्यभवेन नरकगतियोग्यं पापकर्मकृतं स्वर्गगतियोग्यं पुण्यकर्म कृतं तस्य जीवस्य नरके स्वर्गे वा गमनं न प्राप्नोति 1 तथा शुद्धात्मानुष्ठानेन मोक्षश्च कुतः ? नित्यैकांतत्वादिति । अण्णो करेदि अण्णो परिभुंजदि जस्स एस सिद्धंतो अन्यः करोति कर्म भुंक्ते चान्यः, यद्येकांतेन ब्रूते सो जीवो णादव्वो मिच्छादिट्ठी अणारिहदो तदा येन मनुष्यभवे पुण्यकर्म कृतं पापकर्मकृतं मोक्षार्थं शुद्धात्मभावनानुष्ठानं है [ स चैव न वेदयते ] वह नहीं भोगता अन्य ही भोगनेवाला होता है [ स जीव: ] वह जीव [ मिथ्यादृष्टिः ] मिध्यादृष्टि [ ज्ञातव्यः ] जानना [ अनार्हतः ] अरहंत मतका नहीं है । [ यस्य एष सिद्धांत: ] तथा जिसका ऐसा सिद्धांत है कि अन्यः करोति ] अन्य कोई करता है [ अन्यः परिभुंक्ते ] और दूसरा कोई भोगता है [ स जीवः ] वह जीव [ मिथ्यादृष्टिः ] मिध्यादृष्टि [ ज्ञातव्यः ] जानना [ अनार्हतः ] अरहंतके मतका नहीं है | टीका - जिस - कारण यह जीव समय समय प्रति संभवते अगुरुलघुगुणके परिणामके द्वारा तो क्षणिक है परंतु अचलित चैतन्यके अवयवरूप गुणके द्वारा नित्य है । उसपने से कुछ एक पर्यायोंसे तो विनाश पाता है तथा कितनी एक पर्यायोंसे नहीं विनसता । ऐसें दो स्वरूप जीवका स्वभाव है । इसकारण जो करता है वही भोगता है अथवा नहीं भोगता अन्य भोगता है । अथवा जो भोगता है वही करता है अथवा अन्य करता है एकांत नहीं है । इस तरह अनेकांत होनेपर भी जो ऐसा मानता है कि जिस
४४८
[ सर्वविशुद्धज्ञान