SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ४३२ रायचन्द्रजैनशास्त्रमालायाम् । [ सर्वविशुद्धज्ञानअहवा एसो जीवो पुग्गलदव्वस्स कुणइ मिच्छत्तं । तह्मा पुग्गलदव्वं मिच्छाइट्ठी ण पुण जीवो ॥ ३२९ ॥ अह जीवो पयडी तह पुग्गलदव्वं कुणंति मिच्छत्तं । तह्मा दोहि यंकद तं दोण्णिवि भुंजंति तस्स फलं ॥ ३३० ॥ अह ण पयडी ण जीवो पुग्गलव्वं करेदि मिच्छत्तं। तमा पुग्गलदव्वं मिच्छत्तं तं तु ण हु मिच्छा ॥ ३३१ ॥ मिथ्यात्वं यदि प्रकृतिमिथ्यादृष्टिं करोत्यात्मानं । तस्मादचेतना ते प्रकृतिर्ननु कारका प्राप्ता ॥ ३२८॥ अप्पाणं द्रव्य मिथ्यात्वप्रकृतिः कर्ता यद्यात्मानं स्वयमपरिणामिनं हठान्मिथ्यादृष्टिः करोति तह्मा अचेदणादे पयडीणणु कारगो पत्तो तस्मात्कारणादचेतना तु या द्रव्यमिथ्यात्वप्रकृतिः सा तव मते नन्वहो भावमिथ्यात्वस्य की प्राप्ता जीवश्चैकांतेनाकर्ता प्राप्तः । ततश्च कर्मबंधाभावः, कर्मबंधाभावे संसाराभावः । स च प्रत्यक्षविरोधः । सम्मत्ता जदि पयडी सम्मादिट्टी करेदि अप्पाणं । तह्मा अचेदणा दे पयडी णणु कारगो पत्तो॥ सम्यक्त्वं यदि प्रकृतिः सम्यग्दृष्टिं करोत्यात्मानं । तस्मादचेतना ते प्रकृतिर्ननु कारकः प्राप्तः ॥ सम्मत्ता जदि पयडी सम्मादिट्ठी करेदि अप्पाणं सम्यक्त्वप्रकृतिः की यद्यात्मानं स्वयमपरिणामिनं सम्यग्दृष्टिं करोति तह्मा अचेदणा दे पयडी णणु कारगो पत्तो तस्मात्कारणात् अचेतना प्रकृतिः दे तव मते नन्वहो की प्राप्ता जीवश्चैकांतेन सम्यक्त्वपरिणामस्याकर्तेति ततश्च वेदकसम्यक्त्वाभावो वेदकसम्यक्त्वाभावे क्षायिकसम्यक्त्वाभावः स त्माको [ मिथ्यादृष्टिं] मिथ्यादृष्टि [करोति] करती है ऐसा मानाजाय [ तस्मात् ननु] तो सांख्यमतीसे कहते हैं कि अहो सांख्यमती [ते प्रकृतिः अचेतना ] तेरे मतमें प्रकृति तो अचेतन है वह [ कारका प्राप्ता] अचेतन प्रकृति जीवके मिथ्यात्वभावको करनेवाली ठहरी ऐसा वनता नहीं। [अथवा ] अथवा ऐसा मानिये कि [एष जीवः ] वह जीव [ पुद्गलद्रव्यस्य मिथ्यात्वं ] ही पुद्गलद्रव्यके मिथ्यात्वको [करोति ] करता है [ तस्मात् ] तो ऐसा माननेसे [पुद्गलद्रव्यं मिथ्यादृष्टिः ] पुद्गलद्रव्य मिथ्यादृष्टि सिद्ध हुआ [न पुनः जीवः] जीव मिथ्यादृष्टि नहीं ठहरा ऐसा भी नहीं बन सकता । [अथ ] अथवा ऐसा माना जाय कि [ जीवः तथा प्रकृतिः ] जीव और प्रकृति ये दोनों [पुद्गलद्रव्यं ] पुद्गलद्रव्यके [ मिथ्यात्वं ] मिथ्यात्वको [कुरुते] करते हैं [ तस्मात् ] तो [द्वाभ्यां कृतं ] दोनोंकर किया गया [ तस्य फलं ] उसका फलं [दावपि भुंजाते ] दोनों ही भोगें ऐसा ठहरा सो यह भी नहीं वनता । [अथ ] अथवा
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy