SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ४१२ रायचन्द्र जैनशास्त्रमालायाम् । [सर्वविशुद्धज्ञानक्रमनियमितात्मपरिणामैरुत्पद्यमानोऽजीव एव न जीवः, सर्वद्रव्याणां स्वपरिणामैः सह तादात्म्यात् कंकणादिपरिणामैः कांचनवत् । एवं हि जीवस्य स्वपरिणामैरुत्पद्यमानस्याप्यजीवेन सह कार्यकारणभावो न सिद्ध्यति, सर्वद्रव्याणां द्रव्यांतरेणोत्पाद्योत्पादकभावाभावात् । तदसिद्धौ चाजीवस्य जीवकर्मत्वं न सिद्ध्यति तदसिद्धौ च कर्तृकर्मणोरनन्यापेक्षसिद्धत्वात् जीवस्याजीवकर्तृत्वं न सिद्ध्यति, अतो जीवोऽकर्ता अवतिष्ठते । “अकर्ता स्साजीवस्स य जे परिणामा दु देसिदा सुत्ते जीवस्य अजीवस्य च ये परिणामाः पर्याया देशिताः कथिताः सूत्रे परमागमे तैःसह तेनैव पूर्वोक्तसुवर्णदृष्टांतेन तमेव जीवाजीवद्रव्यमनन्यदभिन्नं विजानीहीति द्वितीयगाथा गता । यस्माच्छुद्धनिश्चयनयेन नरनारकादिविभावपर्यायरूपेण कदाचिदपि नोत्पन्नः-कर्मणा न जनितः तेन कारणेन कर्मनोकर्मापेक्षयात्मा कार्य न भवति । न च तत्कर्मनोकर्मोपादानरूपेण किमप्युत्पादयति तेन कारणेन कर्मनोकर्मणां कारणमपि न भवति, यतः कर्मणां कर्ता मोचकश्च न भवति ततःकारणाबंधमोक्षयोः शुद्धनिश्चयनयेन कर्ता न भवतीति तृतीयगाथा गता । कम्मं पडुच कत्ता कत्तारं तह पडुच्च कम्माणि उप्पजंते णियमा यतः पूर्वं भणितं सुवर्णद्रव्यस्य कुंडलपरिणामेनेव सह जीवपुद्गलयोः स्वपरिणामैः सहैवानन्यत्वमभिन्नत्वं । पुनश्चोक्तं कर्मनोकर्मभ्यां कर्तृभूताभ्यां ही है उसीतरह द्रव्य जानना । उसीतरह [ जीवाजीवस्य तु] जीव अजीवके [ये परिणामाः तु] जो परिणाम [ सूत्रे दर्शिताः ] सूत्रमें कहे हैं [तैः] उन परिणामोंकर [तं जीवं अजीवं वा ] उस जीव अजीवको [अनन्यं ] अन्य नहीं [विजानीहि ] जानना । परिणाम हैं वे द्रव्य ही हैं। [यस्मात् ] जिसकारण [स आत्मा ] वह आत्मा [ कुतश्चिदपि] किसीसे भी [न उत्पन्नः ] नहीं उत्पन्न हुआ हैं [तेन ] इससे किसीका कियाहुआ [ कार्य ] कार्य [ न भवति ] नहीं है और [ किंचिदपि ] किसी अन्यको भी [न उत्पादयति ] उत्पन्न नहीं करता [ तेन ] इसलिये [ सः ] वह [ कारणमपि ] किसीका कारण भी [ न ] नहीं है। क्योंकि [ कर्म प्रतीत्य ] कर्मको आश्रयकर तो [कर्ता] कर्ता होता है [ तथा च ] और [ कर्तारं प्रतीत्य ] कर्ताको आश्रयकर [ कर्माणि ] कर्म [ उत्पद्यते उत्पन्न होते हैं [तु] ऐसा [नियमात् ] नियम है [अन्या सिद्धिः ] अन्यतरह कर्ता कर्मकी सिद्धि [न दृश्यते ] नहीं देखी जाती ॥ टीका-जीव प्रथम ही क्रमकर निश्चित अपने परिणामोंकर उत्पन्न हुआ जीव ही है अजीव नहीं है । इसीतरह अजीव भी क्रमसे निश्चित अपने परिणामोंकर उत्पन्न हुआ अजीव ही है जीव नहीं है क्योंकि सभी द्रव्योंका अपने परिणामोंके साथ तादात्म्य है कोई भी अपने परिणामोंसे अन्य नहीं ऐसे परिणामोंको छोड अन्यमें नहीं जाता । जैसे कंकणादि परिणामोंकर
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy