SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ अधिकारः ७] समयसारः। ३७७ अप्रतिक्रमणं द्विविधमप्रत्याख्यानं तथैव विज्ञेयं । । एतेनोपदेशेन चाकारको वर्णितश्चेतयिता ॥ २८३ ॥ अप्रतिक्रमणं द्विविधं द्रव्ये भावे तथाप्रत्याख्यांनं । एतेनोपदेशेन चाकारको वर्णितश्तयिता ॥ २८४ ॥ यावदप्रतिक्रमणमप्रत्याख्यानं च द्रव्यभावयोः । करोत्यात्मा तावत्कर्ता स भवति ज्ञातव्यः ॥ २८५॥ आत्मा अनात्मनां रागादीनामकारक एव, अप्रतिक्रमणाप्रत्याख्यानयोद्वैविध्योपदेशान्यथानुपपत्तेः । यः खलु अप्रतिक्रमणाप्रत्याख्यानयोर्द्रव्यभावभेदेन द्विविधोपदेशः स णाव्वो तावत्कालं परमसमाधेरभावात् स चाज्ञानी जीवः कर्मणां कारको भवतीति ज्ञातव्यः। किं चाप्रतिक्रमणमप्रत्याख्यानं च कर्मणां कर्तृ, न च ज्ञानी जीवः । यदि स एव कर्ता भवति? तदा सर्वदैव कर्तृत्वमेव । कस्मात् ? इति चेत्, जीवस्य सदैव विद्यमानत्वात् इति । अप्रतिक्रमणमप्रत्याख्यानं पुनरनित्यं रागादिविकल्परूपं, तच्च स्वस्थभावच्युतानां भवति न सर्वदैव । तेन किं सिद्धं ? यदा स्वस्थभावच्युतः सन् अप्रतिक्रमणाप्रत्याख्यानाभ्यां परिणमति तदा कर्मणां कारको भवति । स्वस्थभावे पुनरकारकः इति भावार्थः । एवमज्ञानिजीवपरिणतिरूपमप्रतिक्रमणमत्याख्यानं च बंधकारणं न च ज्ञानी जीवः इति व्याख्यानमुख्यत्वेनाष्टमस्थले गाथात्रयं गतं ॥ अथ निर्विकल्पसमाधिरूपनिश्चयप्रतिक्रमणनिश्चयप्रत्याख्यानरहितानां जीवानां योऽसौ बंधो भणितः [ तावत् ] तब तक [ सः] वह आत्मा [ कर्ता भवति ] कर्ता होता है [ज्ञातव्यः] ऐसा जानना ॥ टीका-आत्मा आपसे रागादि भावोंका अकारक ही है क्योंकि आप ही कारक हो तो अप्रतिक्रमण और अप्रत्याख्यान इनके द्रव्यभाव इन दोनों भेदोंके उपदेशकी अप्राप्ति आती है। जो निश्चयकर अप्रतिक्रमण और अप्रत्याख्यानके दो प्रकार ( भेद ) का उपदेश है वह उपदेश द्रव्य और भावके निमित्त नैमित्तिक भावको विस्तारता हुआ आत्माके अकर्तापनको जतलाता हूं। इसलिये यह सिद्ध हुआ कि परद्रव्य तो निमित्त है और नैमित्तिक आत्माके रागादिक भाव हैं । यदि ऐसा न माना जाय तो द्रव्य अप्रतिक्रमण और द्रव्य अप्रत्याख्यान इन दोनोंके कर्तापनके निमित्तपनेका उपदेश है वह व्यर्थ ही हो जायगा। और उपदेशके अनर्थक होनेसे एक आत्माके ही रागादिक भावके निमित्तपनेकी प्राप्ति होनेपर सदा ( नित्य ) कर्तापनका प्रसंग आयेगा, उससे मोक्षका अभाव सिद्ध होगा। इसलिये आत्माके रागादि भावोंका निमित्त परद्रव्य ही रहे। ऐसा होनेपर आत्मा रागादिभावोंका अकारक ही है यह सिद्ध हुआ । तो भी जबतक रागादिकका निमित्तभूत परद्रव्यका प्रतिक्रमण तथा प्रत्याख्यान न करे तवतक नैमित्तिकभूतरागादिभावोंका प्रतिक्रमण प्रत्याख्यान नहीं होता । और जबतक इन भावोंका प्रतिक्रमण प्रत्याख्यान न ४८ समय.
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy