SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ३४८ रायचन्द्रजैनशास्त्रमालायाम् । [बंधयो म्रियते यश्च दुःखितो जायते कर्मोदयेन स सर्वः । तस्मात्तु मारितस्ते दुःखितश्चेति न खलु मिथ्या ॥ २५७ ॥ यो न म्रियते न च दुःखितः सोपि च कर्मोदयेन चैव खलु । तस्मान्न मारितो नो दुःखितश्चेति न खलु मिथ्या ॥ २५८ ॥ यो हि म्रियते जीवति वा दुःखितो भवति सुखितो भवति च स खलु कर्मोदयेनैव तदभावे तस्य तथा भवितुमशक्यत्वात् । ततः मयायं मारितः, अयं जीवितः, अयं दुःखितः कृतः, अयं सुखितः कृतः इति पश्यन् मिथ्यादृष्टिः । “मिथ्यादृष्टेः स एवास्य बंधहेतुर्विपर्ययात् स एवाध्यवसायोयमज्ञानात्मास्य दृश्यते ॥ १७० ॥" २५७।२५८ ॥ एसा दुजा मई दे दुःखिदमुहिदे करेमि सत्तेति । एसा दे मूढमई सुहासुहं बंधए कम्मं ॥ २५९ ॥ यो न म्रियते यश्च दुःखितो न भवति । कोऽसौ ? जीवः खलु स्फुटं स सर्वोऽपि कर्मोदयेनैव तह्मा ण मारिदो दे दुहाविदो चेदि हुमिच्छा तस्मात् कारणात् न मारितो मया न दुःखीकृतश्चेति तवाभिप्रायोयं न खलु मिथ्या ? अपि तु मिथ्यैव अनेनापध्यानेन स्वस्थभावाच्युतो भूत्वा कर्मैव बनातीति भावार्थः ॥ २५७।२५८ ॥ अथ स एव पूर्वसूत्रद्वयोक्तो मिथ्याज्ञानभावो मिथ्यादृष्टेबन्धकारणं भवतीति कथयति;-एसा दुजामदी दे दुःखिदसुहिदे करेमि सत्तेति एषा या मतिस्ते तव दुःखितसुखितान् करोम्यहं सत्त्वान् एसा दुःखी किया” ऐसा भी अभिप्राय [ खलु मिथ्या न ] क्या मिथ्या नहीं हैं ? मिथ्या ही है ॥ टीका-निश्चयकर जो मरता है, जीता है, दुःखी होता है तथा सुखी होता है वह अपने कर्मके उदयकर होता है। उस कर्मके उदयका अभाव होनेसे उस जीवके उसीतरह मरण जीवन सुख दुःख नहीं होसकता । इसलिये “यह मैं मारा गया, यह मैं जिवाया, यह मैं दुःखी किया, यह मैं सुखी किया" ऐसा मानता हुआ जीव मिथ्यादृष्टि है ॥ भावार्थ-कोई किसीका मारा मरता नहीं, जिवाया जीता नहीं, सुखी दुःखी किया सुखी दुःखी होता नहीं इसलिये मारने जिवाने आदिका जो अभिप्राय करता है वह तो मिथ्याहष्टि ही होता है यह निश्चयका वचन है। यहां व्यवहारनय गौण है । इसका कलशरूप १७० वां श्लोक कहते हैं-मिथ्यादृष्टेः इत्यादि । अर्थ-मिथ्यादृष्टिका जो यह अध्यवसाय है वह अज्ञानरूप प्रत्यक्ष दीखता है वही अभिप्राय मिथ्या विपर्ययस्वरूप है इसलिये बंधका कारण है ॥ भावार्थ-झूठा अभिप्राय ही मिथ्यात्व है वही बंधका कारण है ऐसा जानना ॥ २५७।२५८ ॥ आगे यही अध्यवसाय बंधका कारण है ऐसा गाथामें कहते हैं; हे आत्मन् [ते तु] तेरी [ एषा या इति मतिः] जो यह बुद्धि है कि मैं [सत्त्वान् ] जीवोंको
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy