SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ समयसारः । २३ व्यवहारोऽभूतार्थों भूतार्थों दर्शितस्तु शुद्धनयः । भूतार्थमाश्रितः खलु सम्यग्दृष्टिर्भवति जीवः ॥ ११ ॥ व्यवहारनयो हि सर्व एवाभूतार्थत्वादभूतमर्थ प्रद्योतयति । तथाहि । यथा प्रबलपंकसंवलनतिरोहितसहजैकार्थभावस्य पयसोनुभवितारः पुरुषाः पंकपयसोविवेकमकुर्वतो बहवोनर्थमेव तदनुभवंति । केचित्तु खकरविकीर्णकतकनिपातमात्रोपजनितपंकपयोविवेकतया खपुरुषाकाराविर्भावितसहजैकार्थभावत्वादर्थमेव तदनुभवंति । तथा प्रबलकर्मसंवलनति णाणमि भावणा खलु कादवा दंसणे चरित्ते य । ते पुण तिण्णिवि आदा तह्मा कुण भावणं आदे॥ ज्ञाने भावना खलु कर्तव्या दर्शने चारित्रे च । तानि पुनस्त्रीण्यपि आत्मा तस्मात् कुरु भावना आत्मनि॥ सम्यग्दर्शनज्ञानचारित्रत्रयभावना खलु स्फुटं कर्त्तव्या भवति । पुनस्त्रीण्यपि निश्चयेनात्मैव यतः कारणात् तस्मात् कुरु भावनां शुद्धात्मनीति ॥ अथ भेदाभेदरत्नत्रयभावनाफलं दर्शयति; जो आदभावणमिणं णिचुवजुत्तो मुणी समाचरदि । सो सव्वदक्खमोक्खं पावदि अचिरेण कालेण ॥ यः आत्मभावनामिमां नित्योद्यतः मुनिः समाचरति । सः सर्वदुःखमोक्षं प्राप्नोत्यचिरेण कालेन ॥ यः कर्ता आत्मभावनामिमां नित्योद्यतः सन् मुनिः तपोधनः समाचरति सम्यगाचरति भावयति स सर्वदुःखमोक्षं प्राप्नोत्यचिरेण स्तोककालेनेत्यर्थः । इति निश्चयव्यवहाररत्नत्रयभावनाफलव्याख्यानरूपेण गाथाद्वयेन चतुर्थस्थलं गतं । अथ यथा कोपि ब्राह्मणादिविशिष्टो जनो म्लेच्छप्रतिबोधनकाले एव म्लेच्छभाषां ब्रूते न च शेषकाले तथैव ज्ञानीपुरुषोप्यज्ञानिप्रतिबोधनकाले व्यवहारमाश्रयति न च शेषकाले । कस्मादभूतार्थत्वादिति प्रकाशयति; ववहारो व्यवहारनयः अभूदत्थो अभूतार्थः असत्यार्थों भवति । भूदत्थो भूतार्थः सत्यार्थः देसिदो देशितः कथितः दु पुनः कोसौ सुद्धणओ शुद्धनयः निश्चयनयः । तर्हि केन नयेन सम्यग्दृष्ठिर्भवतीति चेत् । भूदत्थं भूतार्थं सत्यार्थं निश्चयनयं अस्सिदो आश्रितो गतः स्थितः खलु स्फुटं सम्मादिही हवदि जीवो सम्यग्दृष्टिर्भवति जीव इति टीकाव्याख्यानं । द्वितीयव्याख्यानेन पुनः ववहारो अभूदत्थो व्यवहारोऽभूतार्थो भूदत्थो पहले कहा था कि व्यवहारको अंगीकार नहीं करना परंतु जब यह परमार्थका कहनेवाला है तो ऐसे व्यवहारको क्यों नहीं अंगीकार करना ? उसके उत्तरका गाथासूत्र कहते हैं;-[व्यवहारः] व्यवहारनय [अभूतार्थः] अभूतार्थ है [तु] और [शुद्धनयः] शुद्धनय [भूतार्थः] भूतार्थ है ऐसा [दर्शितः] ऋषीश्वरोंने दिखलाया है । [जीवः] जो जीव [भूतार्थ ] भूतार्थको [आश्रितः] आश्रित करता है वह जीव [खलु ] निश्चयकर [सम्यग्दृष्टिः] सम्यग्दृष्टि [भवति] है । टीकाव्यवहारनय सब ही अभूतार्थ है क्योंकि वह अविद्यमान असत्य अभूतार्थको प्रगट करती
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy