________________
अधिकारः ६] समयसारः।
३११ यथा खलु शंखस्य परद्रव्यमुपभुजानस्यापि न परेण श्वेतभावः कृष्णीकर्तुं शक्येत परस्य परभावतत्त्वनिमित्तत्वानुपपत्तेः । तथा किल ज्ञानिनः परद्रव्यमुप जानस्यापि न परेण ज्ञानमज्ञानं कर्तुं शक्येत परस्य परभावतत्त्वनिमित्तत्वानुपपत्तेः । ततो ज्ञानिनः परापराध
अथ सकलकर्मनिर्जरा नास्ति कथं मोक्षो भविष्यतीति प्रश्ने परिहारमाह;__णागफणीए मूलं णाइणितोएण गम्भणागेण ।
णागं होइ सुवण्णं धम्मंतं भच्छवाएण ॥ नागफण्या मूलं नागिनीतोयेन गर्भनागेन । नागं भवति सुवर्ण धम्यमानं भस्त्रावायुना ॥ नागफणी नामौषधी तस्या मूलं नागिनी हस्तिनी तस्यास्तोयं मूत्रं गर्भनागं सिंदूरद्रव्यं नागं सीसकं । अनेन प्रकारेण पुण्योदये सति सुवर्ण भवति न च पुण्याभावे । कथंभूतः सन् ? भस्त्रया धम्यमानमिति दृष्टांतगाथा गता । अथ दाटीतमाह;
कम्मं हवेह किटं रागादी कालिया अह विभाओ।
सम्मत्तणाणचरणं परमोसहमिदि वियाणाहि ॥ कर्म भवति किडे रागादयः कालिका अथ विभावाः । सम्यक्त्वज्ञानदर्शनचारित्रं परमौषधमाननेकी शंका मेंटी है। ऐसा मत समझो कि भोग भोगनेकी प्रेरणा कर स्वच्छंद किया है । स्वेच्छाचारी होना अज्ञानभाव है सो आगे कहेंगे ॥ २१८।२१९ ॥
आगे इसी अर्थको दृष्टांतकर दृढ करते हैं जैसे शंख [विविधानि] अनेक प्रकारके [सचित्तचित्तामिश्रितानि ] सचित्त अचित मिश्रित [द्रव्याणि] द्रव्योंको [भुंजानस्यापि] भक्षण करता है तौभी [शंखस्य ] उस शंखका [श्वेतभावः] सफेदपना [कृष्णकः कर्तुं ] काला करनेको [ नापि शक्यते ] नहीं समर्थ होसकते [ तथा] उसीतरह [ विविधानि ] अनेक प्रकारके [ सचित्ताचित्तमिश्रितानि ] सचित्त अचित्त मिश्रित [ द्रव्याणि ] द्रव्योंको [भुंजानस्यापि ] भोगनेवाले [ज्ञानिनः] ज्ञानीके [ज्ञानं अपि ] ज्ञानके भी [अज्ञानतां नेतुं न शक्यं ] अज्ञानपना करनेकी किसीकी भी सामर्थ्य नहीं है । और जैसे [ स एव शंखः ] वही शंख [यदा] जिससमय [तकं श्वेतखभावं ] अपने उस श्वेत स्वभावको [प्रहाय छोड़कर [कृष्णभावं] कृष्णभावको [गच्छेत्] प्राप्त होता है [ तदा ] तब [ शुक्लत्वं ] सफेदपनको [प्रजह्यात् ] छोड़ देता है [तथा] उसीतरह [ज्ञानी अपि] ज्ञानी भी [खलु यदा] निश्चयकर जब [तकं ज्ञानखभावं ] अपने उस ज्ञानस्वभावको [प्रहाय ] छोड़कर [अज्ञानेन परिणतः] अज्ञानकर परिणमता है [तदा ] उस समय [अज्ञानतां ] अज्ञानपनेको [गच्छेत् ] प्राप्त होता है ॥ टीका-जैसे शंख परद्रव्यको भक्षण करता रहता है उसका श्वेतपनेका दूसरा कालेपनस्वरूप नहीं करसकता क्योंकि परमें परभावस्वरूप कर