________________
२७२ रायचन्द्रजैनशास्त्रमालायाम् ।
[ संवरअस्यैवाभावतो बद्धा बद्धा ये किल केचन ॥ ११८॥ भेदज्ञानोच्छलनकलनाच्छुद्धतत्त्वोपलंभात् रागग्रामप्रलयकरणात्कर्मणां संवरेण । बिभ्रत्तोषं परमममलालोकमम्लानमेकं ज्ञानं ज्ञाने नियतमुदितं शाश्वतोद्योतमेतत् ॥ १३२ ॥" १९० ॥ १९१ ॥ १९२ ॥
इति संवरो निष्क्रांतः। ॥ इति श्रीमदमृतचंदसूरिविरचितायां समयसारव्याख्यायामात्मख्यातौ
संवरप्ररूपकः पञ्चमोऽकः ॥५॥
भावेन स्वरूपेण विना जायते निरोधः संवरः । कस्य ? परमात्मतत्त्वप्रच्छादकनवतरद्रव्यकर्मणः इति द्वितीयगाथा गता ॥ कम्मस्साभावेण य णोकम्माणं च जायदि णिरोहो। ततश्च नवतरकर्माभावेन संवरेण शरीरादिनोकर्मणां च जायते निरोधः संवरः । णोकम्मणिरोहेण य संसारणिरोहणं होदि । नोकर्मनिरोधनेन संवरेण संसारातीतशुद्धात्मतत्त्वप्रतिपक्षभूतद्रव्यक्षेत्रादिपंचप्रकारसंसारनिरोधनं भवतीति तृतीयगाथा गता ॥ १९० ॥ १९१ ॥ १९२॥ एवं संवरक्रमाख्यानेन गाथात्रयं गतं । एवं पात्रवदावस्रविपक्षभूतः संवरो निष्क्रांतः । इति श्रीजयसेनाचार्यकृतायां समयसारव्याख्यायां शुद्धात्मानुभूतिलक्षणायां तात्पर्यवृत्तौ चतुर्दशगाथाभिः षट्स्थलैः आस्रवविपक्षद्वारेण संवरनामा
पञ्चमोऽधिकारः समाप्तः ॥ ५॥
और जिसका उद्योत हमेशा है, क्षयोपशम ज्ञानमें क्रम होना था वह अब नहीं है ॥ ऐसा रंगभूमिमें संवरका स्वांग प्रवेश हुआ था उसको ज्ञानने जान लिया सो नृत्यकर बह रंगभूमिसे निकलगया ॥ १९०।१९१।१९२ ॥
सवैया तेईसा-"भेदविज्ञानकला प्रगटै तब शुद्धस्वभाव लहै अपना ही, राग द्वेष विमोह सब हि गलि जाय इमे दुठ कर्म रुकाही । उज्वल ज्ञान प्रकाश करै बहु तोष धरै परमातममाही, यों मुनिराज भली विधि धारत केवल पाय सुखी शिव जाही ॥१॥" यहांतक गाथा १९२ हुई और कलश १३२ हुए ।
इस प्रकार पं० जयचंद्रजी कृत इस समयसार ग्रंथकी आत्माख्याति नामा टीकाकी भाषा वचनिकामें पांचवाँ संवर अधिकार पूर्ण हुआ ॥ ५॥
१ यदनादिकालादारभ्याशुद्धरागादि विभावरूपेण परिणतं तदेव काललब्धि प्राप्य शुद्धखरूपेण परिणततमित्यर्थः।