________________
समयसारः। परिणामशक्तिः । तस्यां स्थितायां स करोति भावं यमात्मनस्तस्य स एव कर्ता ॥ ६४ ॥" ॥११६।११७।११८।११९।१२० ॥ जीवस्य परिणामित्वं साधयति;
ण सयं बद्धो कम्मे ण सयं परिणमदि कोहमादीहिं । जइ एस तुज्झ जीवो अप्परिणामी तदा होदी ॥१२१॥ अपरिणमंतम्हि सयं जीवे कोहादिएहि भावहिं। संसारस्स अभावो पसजदे संखसमओ वा ॥ १२२ ॥ पुग्गलकम्मं कोहो जीवं परिणामएदि कोहत्तं। तं सयमपरिणमंतं कहं णु परिणामयदि कोहो ॥ १२३ ॥ अह सयमप्पा परिणमदि कोहभावेण एस दे बुद्धी। कोहो परिणामयदे जीवं कोहत्तमिदि मिच्छा ॥ १२४ ॥ कोहुवजुत्तो कोहो माणुवजुत्तो य माणमेवादा । माउवजुत्तो माया लोहुवजुत्तो हवदि लोहो ॥ १२५ ॥
न स्वयं बद्धः कर्मणि न स्वयं परिणमते क्रोधादिभिः । यद्येषः तव जीवोऽपरिणामी तदा भवति ॥ १२१ ॥ अपरिणममाने स्वयं जीवे क्रोधादिभिः भावः। संसारस्याभावः प्रसजति सांख्यसमयो वा ॥ १२२॥ पुद्गलकर्म क्रोधो जीवं परिणामयति क्रोधत्वं । तं खयमपरिणममानं कथं नु परिणामयति क्रोधः ॥ १२३॥ अथ स्वयमात्मा परिणमते क्रोधभावेन एषा ते बुद्धिः । क्रोधः परिणामयति जीवं क्रोधत्वमिति मिथ्या ॥ १२४ ॥ क्रोधोपयुक्तः क्रोधो मानोपयुक्तश्च मान एवात्मा ।
मायोपयुक्तो माया लोभोपयुक्तो भवति लोभः ॥ १२५॥ यदि कर्मणि स्वयमबद्धः सनू जीवः क्रोधादिभावेन स्वयमेव न परिणमते तदा स इति शब्दनयमतागमभावार्थाः व्याख्यानकाले यथासंभवं सर्वत्र ज्ञातव्याः । एवं पुद्गलपरिणामस्थापनामुख्यत्वेन गाथत्रयं गतं ॥ ११६।११७११८।११९।१२० ॥ सांख्यमनुसारिशिष्यं प्रति जीवस्य कथंचित्परिणामस्वभावत्वं साधयति;-ण सयं बद्धो कम्मे स्वयं स्वभावेन भावार्थ-सब द्रव्योंका परिणामस्वभावपना सिद्ध है इसलिये अपने भावका आप ही करता है । सो पुद्गल भी जिस भावको अपने में करता है उसका वही कर्ता है ॥ ११६।१११११८।११९।१२० ॥
आगे जीव द्रव्यका परिणामस्वभावपना सिद्ध करते हैं;-सांख्यमतवाले शिष्यको