SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १७० रायचन्द्रजैनशास्त्रमालायाम् । तत्त्वतस्तस्य कर्ता प्रतिभाति । तथा पुद्गलमयज्ञानावरणादौ कर्मणि पुद्गलद्रव्यपुद्गलगुणयोः स्वरसत एव वर्तमाने द्रव्यगुणांतरसंक्रमस्य विधातुमशक्यत्वादात्मद्रव्यमात्मगुणं वात्मा न खल्वाधत्ते । द्रव्यांतरसंक्रममंतरेणान्यस्य वस्तुनः परिणमयितुमशक्यत्वात्तदुभयं तु तस्मिन्ननादधानः कथं नु तत्त्वतस्तस्य कर्ता प्रतिभायात् । ततः स्थितः खल्वात्मा पुद्गल - कर्मणकर्त्ता ॥ १०४ ॥ अतोन्यस्तूपचारः— जीव हेतुभूदे बंधस्स दु पस्सिदृण परिणामं । जीवेण कर्द कम्मं भण्णदि उवयारमत्तेण ॥ १०५ ॥ जीवे हेतुभूते बंधस्य तु दृष्ट्वा परिणामं । जीवेन कृतं कर्म भण्यते उपचारमात्रेण ॥ १०५ ॥ इह खलु पौद्गलिककर्मणः स्वभावादनिमित्तभूतेप्यात्मन्यनादेरज्ञानात्तन्निमित्तभूतेनाज्ञाशिवनामा सदा मुक्तोप्यमूर्तोपि परोपाधिना परिणम्य जगत् करोति तं निरस्तं । कस्मादिति चेत् । मूर्त्तस्फटिकस्य मूर्त्तेन सहोपाधिसंबंधो घटते तस्य पुनः सदा मुक्तस्य मूर्त्तस्य कथं मूर्तीपाधि: ? न कथमपि सिद्धजीववत् । अनादिबंधजीवस्य पुनः शक्तिरूपेण शुद्ध निश्चयेनामूर्त्तस्यापि व्यक्तिरूपेण व्यवहारेण मूर्त्तस्य मूर्त्तोपाधिदृष्टांतो घटत इति भावार्थः । एवं निश्चयनयमुख्यत्वेन गाथाचतुष्टयं गतं ॥ १०४ ॥ अतः कारणादात्मा द्रव्यकर्म करोतीति यदभिधीयते स उपचारः - जीवम्हि हेदुभूदे बंधस्स दु पस्सितॄण परिणामं परमोपेक्षासंयमभावनापरिणताभेदरत्नत्रयलक्षणस्य भेदज्ञानस्याभावे मिध्यात्वरागादिपरिणतिनिमित्तहेतुभूते जीवे सति मेघाडंबरचंद्रार्कपरिवेषादियोग्यकाले निमित्तभूते सति मेघेंद्रचापादिपरिणतपुद्गलानामिव कर्म वर्गणा योग्यपरिणमानेके असमर्थपनेसे उन द्रव्योंको तथा गुणोंको अन्यमें नहीं धारता हुआ परमासे उस मृत्तिकामय कलशनामा कर्मका निश्चयकर कुंभकार कर्ता नहीं प्रतिभासता । उसी तरह पुद्गलमय ज्ञानावरणादिकर्म हैं वे पुद्गलद्रव्य और पुद्गलके गुणोंमें अपने रससेही वर्तमान है उनमें आत्मा अपने द्रव्यस्वभावको और अपने गुणको निश्चयकर नहीं धारण कर सकता । क्योंकि अन्यद्रव्यका अन्यद्रव्यमें तथा अन्यद्रव्यका अन्यद्रव्यके गुणों में संक्रमण होनेका असमर्थपना है । इसतरह अन्यद्रव्यका अन्यद्रव्यमें संक्रमण के विना अन्य वस्तुको परिणमानेका असमर्थपना होनेसे उन द्रव्य और गुण दोनों को उस अन्य में नहीं रखता आत्मा उस अन्यपुद्गलद्रव्यका कैसे कर्ता होवे कभी नहीं होसकता । इसलिये यह निश्चय हुआ कि आत्मा पुद्गलकर्मोंका अकर्ता है ॥ १०४ ॥ आगे कहते हैं कि इसके सिवाय अन्य निमित्त नैमित्तिकादि भाव हैं उनको देख कुछ अन्यप्रकारसे कहना वह उपचार है; - [ जीवे ] जीवको [ हेतुभूते ] निमि - तरूप होने से [ बंधस्य तु] कर्मबंधका [ परिणामं ] परिणाम होता है उसे
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy