________________
रायचन्द्रजैनशास्त्रमाला ।
श्रीपरमात्मने नमः | श्रीमत्कुन्दकुन्दाचार्यविरचितः ।
समयसारः ।
०००००
( टीकात्रय सहितः )
श्रीमदमृतचन्द्रसूरिकृता आत्मख्यातिः ।
नमः समयसाराय स्वानुभूत्या चकासते । चित्स्वभावाय भावाय सर्वभावांतरच्छिदे ॥ १ ॥
श्रीजयसेनाचार्य कृततात्पर्यवृत्तिः ।
वीतरागं जिनं नत्वा ज्ञानानंदैकसंपदम् । वक्ष्ये समयसारस्य वृत्तिं तात्पर्यसंज्ञिकाम् ॥ १ ॥
अथ शुद्धपरमात्मतत्त्वप्रतिपादन मुख्यत्वेन विस्तररुचिशिष्यप्रतिबोधनार्थं श्रीकुंदकुंदाचार्यदेव
पण्डित श्रीजयचंद्रकृत आत्मख्यातिवचनिका भाषाटीका ।
दोहा - श्रीपरमातमकूं प्रणमि, सारद सुगुरु मनाय ।
समयसार शासन करूं, देशवचनमय भाय ॥ १ ॥ शब्दब्रह्मपरब्रह्मकैं, वाचकवाच्य नियोग ।
मंगलरूप प्रसिद्ध है, नमों धर्म धन भोग ॥ २ ॥
नयनय लहइ सार शुभवार, पयपय दहइ मार दुखकार ।
लय लय गइ पार भवधार, जय जय समयसार अविकार ॥ ३ ॥
शब्द अर्थ अरु ज्ञान समयत्रय आगम गाये मतसिद्धांत रुकालभेदत्रय नाम बताये । इनहिं आदि शुभ अर्थसमयवचके सुनिये बहु अर्थ समयमें जीव नाम है सार सुनहु सहु