________________
रायचन्द्रजैनशास्त्रमालायाम् । ज्ञाने वर्तते तत्र वर्तमानश्च ज्ञानक्रियायाः स्वभावभूतत्वेनाप्रतिषिद्धत्वाजानाति तथा संयोगसिद्धसंबंधयोरप्यात्मक्रोधाद्यास्रवयोः स्वयमज्ञानेन विशेषमजानन् यावद्भेदं न पश्यति तावदशंकमात्मतया क्रोधादौ वर्तते । तत्र वर्तमानश्च क्रोधादिक्रियाणां परभावभूतत्वाप्रतिषिद्धत्वेपि स्वभावभूतत्वाध्यासात्क्रुध्यति रज्यते मुह्यति चेति । तदत्र योयमात्मा स्वयमज्ञानभवने ज्ञानभवनमात्रसहजोदासीनावस्थात्यागेन व्याप्रियमाणः प्रतिभाति स कर्ता । यत्तु ज्ञानभवनव्याप्रियमाणत्वेभ्यो भिन्नं क्रियमाणत्वेनांतरुप्लवमानं प्रतिभाति दिसप्तपदार्था जीवपुद्गलसंयोगपरिणामनिवृत्ता न च शुद्धनिश्चयेन शुद्धजीवस्वरूपमिति पंचास्तिकायप्राभृते यत्पूर्व संक्षेपेण व्याख्यातं व्यक्त्यर्थं पुण्यपापादिसप्तपदार्थानां पीठिकासमुदायकथनं तात्पर्यं कथ्यत इति द्वितीयपातनिका । प्रथमतस्तावत् जाव ण वेदि विसेसंतरं इत्यादिगाथामादिं कृत्वा पाठक्रमेण गाथाषटूपर्यंतं व्याख्यानं करोति । तत्र गाथाद्वयमज्ञानीजीवमुख्यवेन गाथाचतुष्टयं सज्ञानीजीवमुख्यत्वेन कथ्यत इति प्रथमस्थले समुदायपातनिका। तद्यथाअथ क्रोधाद्यास्रवशुद्धात्मनोर्यावत्कालं भेदविज्ञानं न जानाति तावदज्ञानीभवतीत्यावेदयति;जाव ण वेदि विसेसंतरं तु आदासवाण दोण्हपि यावत्कालं न वेत्ति न जानाति विशेषांतरं भेदज्ञानं शुद्धात्मक्रोधाद्यास्रवस्वरूपयोर्द्वयोः अण्णाणी ताव दु सो तावत्कालपर्यंतमज्ञानी बहिरात्मा भवति । स जीवः । अज्ञानी सन्किं करोति । कोधादिसु वदे जीवो यथा ज्ञानमहं इत्यभेदेन वर्तते तथा क्रोधाद्यास्रवरहितनिर्मलात्मानुभूतिलक्षणनिजशुद्धात्मस्वभावात्पृथग्भूतेषु क्रोधादिष्वपि क्रोधोहमित्यभेदेन वर्त्तते परिणमतीति । अथ-कोधादिसु वढेतस्स तस्स उत्तमक्षमादिस्वरूपपरमात्मविलक्षणेषु क्रोधादिषु वर्तमानस्य तस्य जीवस्य । किं फलं भवति, कम्मस्स संचओ होदी परमात्मप्रच्छादककर्मणः संचयः आस्रव आगमनं भवति । जीवस्सेवं बंधो भणिदो खलु सव्वदसीहिं तैलम्रक्षिते धूलिसमागमवदूरकर आप प्रगट प्रकाशमान होता है ॥ आगे कहते हैं कि यह जीव जबतक आस्रवके और आत्माके विशेषको ( भेदको ) नहीं जाने तबतक अज्ञानी हुआ आस्रवोंमें आप लीन होके कर्मोंका बंध करता है;-[जीवः ] यह जीव [ यावत् ] जबतक [आत्मारवयोः द्वयोः अपि तु] आत्मा और आस्रव इन दोनोंके [विशेषांतरं ] भिन्न लक्षण [ न वेत्ति ] नहीं जानता [ तावत् ] तबतक [ स अज्ञानी] वह अज्ञानी हुआ [ क्रोधादिषु ] क्रोधादिक आस्रवोंमें [ वर्तते ] प्रवर्तता है। [क्रोधादिषु ] क्रोधादिकोंमें [ वर्तमानस्य तस्य ] वर्तते हुए उसके [ कर्मणः] कर्मोंका [ संचयः भवति ] संचय होता है [ एवं ] इसप्रकार [ जीवस्य ] जीवके [बंधः ] कर्मोंका बंध [ सर्वदर्शिभिः ] सर्वज्ञदेवोंने [भणितः खलु] निश्चयसे कहा है । टीका-जिसतरह यह आत्मा अपने और ज्ञानके सिद्ध तादात्म्यसंबंध होनेके कारण भेद न होनेसे भेदको नहीं देखताहुआ निःशंक ज्ञानमेंही आ