________________
११४
रायचन्द्रजैनशास्त्रमालायाम् । विघटनं नैव यावत्प्रयातः । विश्वं व्याप्य प्रसभविकसव्यक्तचिन्मात्रशक्त्या ज्ञातृद्रव्यं स्वयमतिरसात्तावदुच्चैश्वकाशे ॥ ४५ ॥” इति जीवाजीवौ पृथग्भूत्वा निष्क्रांतौ ॥ ६८॥ इति श्रीमदमृतचंदसूरिविरचितायां समयसारव्याख्यायामात्मख्यातौ
जीवाजीवप्ररूपकः प्रथमोंकः ॥ १॥
तीति कथनरूपेणाष्टमगाथा गता ॥ ६८ ॥ एवमष्टगाथाभिस्तृतीयांतराधिकारो व्याख्यातः । ननु रागादयो जीवस्वरूपं न भवंतीति जीवाधिकारे व्याख्यातं अस्मिन्नजीवाधिकारेपि तदेवेति पुनरुक्तमिदं । तन्न, विस्तररुचिशिष्यं प्रति नवाधिकारैः समयसार एव व्याख्यायते न पुनरन्यदिति प्रतिज्ञावचनं । तत्रापि समयसारव्याख्यानमत्रापि समयसारव्याख्यानमेव । यदि पुनः समयसारं त्यक्त्वान्यव्याख्यायते तदा प्रतिज्ञाभंग इति नास्ति पुनरुक्तं । अथवा भावनाग्रंथे समाधिशतकपरमात्मप्रकाशादिग्रंथवद्रागिणां शृंगारकथावत् पुनरुक्तदोषो नास्ति । अथवा तत्र जीवस्य मुख्यता अत्राजीवस्य मुख्यता। विवक्षितो मुख्य इति वचनात् । अथवा तत्र सामान्यव्याख्यानमत्र तु विस्तरेण । अथवा तत्र रागादिभ्यो भिन्नो जीवो भवतीति विधिमुख्यतया व्याख्यानं अत्र तु रागादयो जीवस्वरूपं न भवंतीति निषेधमुख्यतया व्याख्यानं । किंवत्, एकत्वान्यत्वानुप्रेक्षाप्रस्तावे विधिनिषेधव्याख्यानवदिति परिहारपंचकं ज्ञातव्यं । एवं जीवाजीवाधिकाररंगभूमौ शृंगारसहितपात्रवद्व्यवहारेणैकीभूतौ प्रविष्टौ निश्चयेन तु शृंगाररहितपात्रवत्पृथग्भूत्वा निष्क्रांताविति । इति श्रीजयसेनाचार्यकृतायां समयसारव्याख्यायां शुद्धात्मानुभूतलक्षणायां तात्पर्य
वृत्तौ स्थलत्रयसमुदायेन त्रिंशद्गाथाभिरजीवाधिकारः समाप्तः ॥ १॥
जानता है ऐसे ज्ञानस्वरूप आत्माका साक्षात् अनुभव करता है वही इसका प्रगट होना है । इसतरह मोक्ष होनेके पहले ही आत्मा प्रकाशमान होता है । यह भी जीव अजीवके जुदे होनेकी रीति है । इसप्रकार जीव अजीवका पहला अधिकार पूर्ण हुआ । उसमें टीकाकारने पहले रंगभूमिका स्थल जुदा कह उसके वाद यह कहा था कि नृत्यके अखाडेमें जीव अजीव दोनों एक होकर प्रवेश करते हैं दोनोंने एकपनेका स्वांग बनाया है उस अवसरमें भेदज्ञानी सम्यग्दृष्टि पुरुषने अपने सम्यग्ज्ञानसे दोनोंको लक्षण भेदसे परीक्षाकर दो जानलिये तब स्वांग होचुका दोनों जुदे जुदे होके अखाड़ेमेंसे बाहर हुए । ऐसा अलंकारकर वर्णन किया है ॥ ६८ ॥
"जीव अजीव अनादि संयोग मिलै लखि मूढ न आतम पावै सम्यक् भेद विज्ञान भये पुन भिन्न गहै निजभाव सुदावें । श्रीगुरुके उपदेश सुनैरु भले दिन पाय अज्ञान गमा
ते जगमांहि महंत कहाय वसैं शिव जाय सुखी नित थावें ॥ १॥" इति श्रीपंडितजयचंद्रकृत समयसारग्रंथकी आत्मख्यातिटीकाकी भाषावच
निकामें पहला जीवाजीवाधिकार पूर्ण हुआ ॥ १॥