________________
.]xviii
भेदं
"
पुटम् .. पतिः .. अशुद्धम् . -
शुद्धम् 566 ..... 23 8वे
र्भावे 567 20 भदं 568 10 लत्व बहलत्व। लत्व बहु (बह) लत्व 569 17 (तीतेरुपपत्ति)! (तीतेरुपपत्ति) 22 नुद्भत
नुभूत 581 16 मुपपद्यते. इति भावः मुपपद्यते यदि भू समपरिमाणं स्थिरं द्रव्यं प्रत्यक्षं तत्र च प्रदेशभेदेऽपि गुरुत्वान्दोलनयोने तारतम्यमनुभवासद्धमभविष्यत् तदा भुवो भ्रमणं निरचेष्यत; न च तथा! इति भावः। 594 3 च्छिन्नम्
श्छिन्नम् 15 भोगोल
भूगोल 595 4 स्थौल्यां
स्थौल्य नक्षत्राण
नक्षत्राणां 596 15 स्सारा
सारा 599 16 प्राप्तमुव
प्राप्त(मु)व 20 स्सपक्षो
स्स पक्षो 601 20 मर्तिः ? 604 13 यतोऽवकाशे यतोऽवकाशो 627 शिरसि वर्तमाना
वर्तमान 20 उच्यते इति । एवं उच्यते,-किन्तुसूर्य परितो भ्राम्यतां ग्रहाणां बुध शुक्र कुज गुरुशनयः इति । अत्रापि भुवः ग्रहाणांच भ्रमणमङ्गीकृतमिति न लाघवम्। किंच सिद्धान्ते ग्रहाणां सर्वेषां भ्रमणाङ्गीकारे रवेरिव शनेरपि स्वसंचारवशादेव दक्षिणोत्तरायणयो रुपपत्तिः । न तु भूभ्रमणपक्षे । शनेः प्राथम्यनिर्देशेन चेदं सूच्यते । 'भपञ्जरस्सग्रहो भ्रमति' इत्यत्राप्येतद्विवक्षितम् । एवं उक्तग्रहकक्ष्याङ्गीकारे मासाधिपत्योपपत्तिः। एवं
मूर्तिः