________________
सरः] पूर्वोक्तापत्तिदाय कल्पकान्तरनिरासः देहातिरेकासिद्धिरिष्टापत्त्ययोगश्च 463
तत्वमुक्ताकलापः तया सर्वजन्तोस्तदेकं भेदाम्नांनादक्लप्तेरपि नच भजते देह एवेन्द्रियत्वम् ॥ ३८॥
सर्वार्थसिद्धिः अतिरिक्तेन्द्रियकल्पनेऽपि देहावयवानां नियतोपकारकत्वमिष्यते। अस्तु तर्हि अयमेव पक्ष इत्यत्राह-भेदाम्नानादिति । अयं भावः* भौतिकादेहादिन्द्रियाणां सात्विकाहङ्कारोपादानकत्वेन भेदानानात् क्लप्तिप्रसङ्गाभावात् बाधाच मुधात्र लघुपक्षोक्तिरिति ॥ ३८॥
एकेन्द्रियवादभङ्गः
आनन्ददायिनी ध्येयम् । कल्पनपक्षेऽपि देहस्यैवावश्यकतया इन्द्रियत्वमस्त्वित्यत्राहअतिरिक्तेति । नन्विन्द्रियाणि देहभिन्नानीति न क्वचिदप्यानातमित्यत्राहअयं भाव इति । साक्षाद्भेदाम्नानाभावेऽपि उभयोभिन्नोपादानकत्वदेहाश्रितत्वादिबोधनात् तत्सिद्धमिति भावः । क्लप्तिपक्षे लाघवन्यायेन देहस्येन्द्रियत्वप्रसङ्गो नात्र क्लप्तिरित्यत्राह--क्लप्तिप्रसङ्गाभावादिति ॥
एकेन्द्रियवादभङ्गः
भावप्रकाशः '* भौतिकादित्यादि-'पञ्चतन्मात्रा भूतशब्देनोच्यन्ते । अथ पञ्च महाभूतानि भूतशब्देनोच्यन्ते । अथ तेषां यत्समुदयं तच्छरीरमित्युक्तम् , इति मैत्रायणीयश्रुतिदेहं भौतिकमावेदयति । विष्णुपुराणे
त्रिविधोऽयमहङ्कारा महत्तत्त्वादजायत ।