SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ४6 स्वच्छन्देनागमेन प्रकृतिमहदहङ्कारमात्राक्षसिद्धिः 97 नाध्यक्षेणाप्रतीतेः !02 न पुनरनुमया व्याप्तिलिङ्गाद्यसिद्धेः । 151 सत्वाद्युन्मेषभिन्नान्महत इह तथा स्थादहङ्कारभेदः 152 प्राच्यादक्षीण मात्राः प्रजनयति परो मध्यमस्तूभयार्थः ॥ ११ 153 तत्राहकारजन्यं भजति परिणतेश्शब्दमानं 156नभस्त्वं तद्वत्तन्मात्रपूर्वास्तदुपरि मरुदग्नयम्बुभूम्यः क्रमात्स्युः । सूक्ष्मस्थूलस्वभावस्वगुणसमुदयप्रक्रियातारतम्यात् तन्मात्राभूतभेदः कललदधिनयात् कल्पितस्तत्वविद्भिः ॥ ___ १२ 167 अद्भयोग्निस्तेजसस्ता इति न हि वचसोर्बाधितुं युक्तमेकं निर्वाहः कल्पभेदाद्यदि न दृढमिता तत्वसृष्टयैकरूप्यात् । व्यष्टौ ताभ्यः कदाचित्तदुपजनिरतो व्यत्ययस्तत्समष्टौ आदावप्सृष्टिवादः श्रुतिमितमितरं न प्रतिक्षेप्तुमीष्टे । 161 पृथ्व्याः स्पर्शादिभेदो द्रवमृदुकठिनीभावभेदश्च दृष्टः तद्वत्पृथ्वीजलाग्निश्वसनपरिणतिर्लाघवायति जैनाः । तत्र द्रव्यैक्यमिष्टं 170 क्रमजनिविलयौ त्वागमादप्रकम्प्यौ तर्केकालम्बिगोष्ठयां भजतु बहुमतिं तादृशी लाघवोक्तिः ॥ १४ 171 तत्वेष्वाथर्वणेऽष्टौ प्रकृतय उदिताष्षोडशान्ये 172 विकाराः निष्कर्षेदम्परेऽस्मिन् वचसि तदितरत्सर्वमावर्जनीयम् । दृष्ट्वा सांख्यं पुराणादिकमपि बहुधा निर्वहन्त्येतदेके चिन्तासाफल्यमान्द्याच्छ्रमब""हुलतयाऽप्यत्र तज्जैरुदासि ॥ १५ निश्शेष कार्यतत्वं जनयति स परो हेतुतत्त्वै शरीरी तत्तत्कार्यान्तरात्मा भवति च तदसौ विश्रुतो विश्वरूपः ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy