________________
सरः ] लयश्रुतौ सप्तर्माबहुवचनोपपत्तिः भौतिकत्वोक्तिभावः न्यायातिदेशश्च 443
तत्वमुक्ताकलापः
चाक्षेषु च स्यात् । भूतैराप्यायितत्वात् क्वचिदुपचरिता भौतिकत्वोक्तिरेषां अन्नाप्तेजोमयत्वं श्रुतिरपि हि मनः प्राणवाचामुवाच ।। ३५ ।।
सर्वार्थसिद्धिः
इत्यारभ्य 'वाय्वात्मकं स्पर्शनमामनन्ति ' इत्युच्यते ' नभः श्रोत्रं च तन्मयम्' इत्यादि च । अतः आहङ्कारिकत्ववाक्यं परम्परया नेयमित्यत्राह - भूतैरिति । तदिदं व्यवस्थापितं वेदार्थसंग्रहे 'भूतैस्त्वाप्यायनं महाभारत उच्यते ' इति । इममेव न्यायं 'अन्नमयं हि सौम्य मनः आपोमयः प्राणः तेजोमयी वाक् ' इत्यादिष्वपि योजयितुमाह - अन्नाप्तेजोमयत्वमिति । न खलु हैतुकैरपि मनसः पार्थिवत्वं कल्प्यते वायुरूपस्य प्राणस्याप्यत्वम् !
आनन्ददायिनी
तदिदमिति । ननु महाभारतवचनादाप्यायनमस्तु ; उपबृंहणान्तरानौतिकत्वं चास्त्विति चेत्; न; भौतिकत्वोपबृंहणस्य आहङ्कारिकत्व श्रुतेश्चान्यतरस्यान्यथासिद्धौ वाच्यायां श्रुतेः प्राबल्यात् तदनुरोधादुपबृंहणं व्यवस्थाप्यम् । किंच ‘स्मृत्यनवकाशदेोषप्रसङ्ग इति चेन्नान्यरसृत्यनवकाशदोषप्रसङ्गात्' इत्यादिन्यायेनापि महाभारतवचनानुसारित्वमिति भावः । तत्र युक्तिमाह—न खल्विति । अन्यपरत्वस्य परेणावश्यं वाच्यत्वादित्यर्थः ः । ननु ' अग्निर्वाग्भूत्वा' इत्यादिना उत्पत्तिः ; ' अग्निं बागप्येति