________________
366
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकला
किंच
भावप्रकाशः
रोधोऽस्यैव । ननु नित्यत्वं क्रमयौगपद्यवत्त्वं च विरुद्धौ विधूय नापरो विरोधो नाम ; कस्य वास्तवत्वम् ? इति चेत्; न; न हि धर्मान्तरस्य संभवेन विरोधस्य पारमार्थिकत्वं ब्रूमः ! किंतु विरुद्ध योर्धर्मयोस्सद्भावे । अन्यथा विरोधनामधर्मान्तरसंभवेऽपि यदि न विरुद्धौ धर्मों क पारमार्थिकविरोधसद्भावः? विरुद्धौ च धर्मैः तावतैव तात्विको विरोधव्यवहारः । किमपरेण प्रतिज्ञामात्रसिद्धेन विरोधनाम्ना वस्त्वन्तरेण?' इति च । इत्थं च न कोऽपि दोष इति चेत्; उच्यते - वन्ध्यापुत्रादौ सौन्दर्यनिषेधो माभूदिति त्विष्टमेव । शशविषाणादिशब्दोच्चारणोपपत्तिः बुद्धिसरे (२५) वक्ष्यते ॥ अवस्तुविषये प्रसङ्गे न व्यवहारः । अपि च—
वस्तुत्वं यत्र तत्रास्ति विधिबाधाव्यवस्थितिः । इति व्याप्तया नयाभिज्ञाः प्रत्यूचुस्त्वद्गुरोर्गिरम् ||
[जडद्रव्य
अङ्गीकरोषि यदवस्तु विकल्पसिद्धं बाधाविधिव्यवहृतिं च विरुद्धधर्मौ । तद्वद्विरोधमपि तद्भवतो विरोधासत्यत्वतः कुत इयं क्षणिकत्वसिद्धिः ? |
तथा हि विरुद्धधर्मव्यतिरेकेण विरोधधर्मोऽस्ति न वा ? आये तस्य पारमार्थ्याङ्गीकारे अवस्तुनो वस्तुधर्मेण धर्मित्वं नास्तीति त्वत्सिद्धान्तविरोधः । वस्त्ववस्तुनोस्संबन्धानुपपत्तिश्च बुद्धिसरे विवेचयिष्यते । अपारमार्थे क्षणिकत्वस्य कथं परमार्थताः द्वितीये विरुद्धधर्मयोः परमार्थत्वे सिद्धान्तविरोधः । तयोरपारमार्थ्यं तद्व्यतिरेकेणाविद्यमानो विरोधः परमार्थ इति भाषणं चक्षुषी निमील्य गुरूक्तिश्रद्धामात्रेणैवेति । अपि च न्यायबिन्दौ धर्मकीर्तिना ' त्रीण्येव लिङ्गानि अनुपलब्धिः स्वभावकार्ये चेति । अत्र द्वे वस्तुसाधने एकः प्रतिषेधहेतुः' इति अनुपलब्धि