________________
344
सव्याख्यासर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः *कदाचित् विकलौरति प्रयोजकभेदेनेत्यर्थः। *अकुर्वत्स्वभावस्य
आनन्ददायिनी मपुष्कलसहकारिसान्निध्यं चेत्यर्थः । भेदो—विशेषः ।
भावप्रकाशः विरोधौ ; एकेन विरोधेन शीतोष्णस्पर्शयोरेकत्वं वार्यते अन्येन सहावस्थानम्' इति च आह । अतोऽत्राऽपि न विरोध इति व्यञ्जयति-- '* कदाचिद्विकलौरत्यनेन । अत्र धर्मोत्तराचार्येण विरोधस्य वास्तवत्वोपंपादनेन
द्विविधाः क्षणिका भावाः केचिद्धासस्य कारकाः । शीतादेरेव वयाद्या अपरे न तथाविधाः ॥ ४४१ ॥ अदृष्टतत्वो लोकस्तु विरोधमभिमन्यते । कार्यकारणभावेऽपि प्रथमोक्तेष्वनेकधा ॥ ४४२ ॥ बाध्यबाधकभावोऽपि वस्तुनो नैव तात्विकः ।
विद्यते तत एवोक्तं विरोधगतिरित्यपि ॥ ४४३ ॥ इति तत्वसंग्रहोक्तिरनुचितेति बोधितम् ।
अस्त्वेवं किन्तु साकल्ये या तस्य प्रकृतिर्मता । वैकल्ये सैव चेदिष्टा नित्यास्म्युस्सहकारिणः ॥ ४११ ॥ तत्संबद्धस्वभावस्य भावे तेषामपि स्थितेः ।
अन्यच्चेद्विकलं रूपमेकत्वमवहीयते ॥ ४१२ ॥ इति शान्तरक्षितोक्तदूषणमभिप्रेत्य शङ्कते-*अकुर्वत्स्वभावस्येत्यादि। तत्वसंग्रहे क्षणिकत्वपक्षे भदन्तयोगसेनोक्तसहकारित्वाद्यनुपपत्तिरित्थं परिहृता
उच्यते प्रथमावस्था सैवान्योऽन्योपकारिणः । एकार्थक्रियया त्वेते भवन्ति सहकारिणः ॥ ४३५ ॥