________________
xxxiv..
विषयः
पुटम् 4 कार्यकारणभावद्विष्ठत्व प्रत्येकजननशक्तत्वतद- 410.-411
भावविकल्पदृषणतदुद्धारो. 5 कारणस्य स्वरूपालाभशङ्कानिरासः तत्पूर्वत्व 412--413
निरूपणं च. 6 पौर्वापर्यतन्नियमयोर्दुरपलपता, क्षणभङ्गानुपप- 414-415
त्तिः, आगमस्य प्रमाणता च. 7 कार्यावान्तरवैजात्यस्यापिकार्यकारणभावसाध- 416–417
कता. 8 हेतुत्वस्य सत्त्वघटितत्वे दूषणं, तत्परिहारः, 418--425
दूषणान्तरपरिहारः, सत्त्वासत्त्वयोर्दूषण
तौल्यं च. 9 चार्वाकस्य स्वशास्त्रादिविरुद्धभाषित्वम्, कार- 426–428
णत्वदूषणान्तरं, तन्निरासश्च. 10 कारणत्वस्य प्रागभावनान्यथासिद्धितत्परिहारौ, 428---432
नित्यनिदर्शनकनिर्हेतुकत्वचोद्यपरिहारश्च.
इन्द्रियपरीक्षा तत्र1 इन्द्रियभौतिकत्वे परोक्तानुमानानुवादः, हेतु- 432-435
विकल्पः प्रथमेऽसाधारण्यदोषश्च. 2 द्वितीयतृतीययोरसिद्धिव्यभिचारी, श्रोत्रभौति- 436-438
कत्वनिरासः, योगसंमतिः प्रत्यनुमानानि च. 3 इन्द्रियानुमानात् आहङ्कारिकत्वश्रुतिप्राबल्यं ल- 440-441
यश्रुतिविरोधश्च . . . 4 लयश्रुत्योः सप्तमी प्रथमाबहुवचनोपपत्तिः, भौ- 442-443
तिकत्वोक्तिभावः न्यायातिदेशश्च. 5 प्रवेशाप्ययश्रुत्योराशयः वागादीन्द्रियत्वसाध- 444-445
नाय प्रतिबन्दिश्च. 6 ज्ञानकर्मेन्द्रिययोरिन्द्रियत्वसाधकबाधकतदन्य- 446-449
थासिद्धितत्परिहारतौल्यम्.